SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Kupon RuosadrasNIdIDE INR 0102nuopeusalu uogaonparmy BOARRIGoureMAM LOOK स सप्तव्यसनपरः । तं प्रति पिता प्रत्यहं धर्मशिक्षा प्रयन्नति, परं स शठत्वान्न गृह्णाति प्रकृतिवक्रत्वेन | च । एकदा पित्रा कृपया गृहप्रवेशधारानिमुखे शुजस्थखे श्रीमजिनमूर्तिः स्थापिता । ततः प्रत्यहं श्रेष्ठी पूजां विधाय स्तौति-“हे जगत्रयाधार ! त्वन्मूर्तिस्तु ममात्मस्वरूपदर्शने श्रादर्शरूपाऽनादिजवज्रान्ति ।। * निवारयति । यथा कश्चिकंसबाटो बककुले कश्चित्वा स्थितः, तेन सह वृधि प्राप्तः । एकदा राजहंस वीक्ष्य स बालो दध्यौ-अहो ! अस्य कान्तिः स्वरूपं वर्णः स्वरो गमनं च मत्तुट्यमेव, अस्य मम च गोर्मध्ये को नेदोऽस्ति ? इत्थं निर्णये क्रियमाणे तस्य स्वस्य च स्वरूपादि अनेदत्वेन निर्णीतं तेन बालेन । तथा स्वबुध्या बककुखं तु स्वज्ञात्याचारतः सर्वथा जिन्नं विज्ञाय तन्मुक्त्वा राजहंस दृष्ट्वा यत्स्वात्मीयं राजहंसत्वं तदेव स्वीकृतं । एतस्योपनयोऽयं-राजहंसस्थानीयो जिनेशः, हंसबाखसमो / जीवः, संसाराष्टकर्ममिथ्यात्वगुरुरूपं बकवृन्दं, अनादिनवान्यासात्तेन सह वृद्धि प्राप्तः, खघुकर्मणा 21 || श्रीजिनमूर्त्यादिकं वीक्ष्य स्वपरविवेचनेन स्वस्वरूपं स्वधर्म प्रकटीकरोति, इत्यादि स्वबुद्ध्या योज्यं । श्रतो | हे वीतराग ! हंसबाखवन्मधरणाय त्वत्स्थापना नवान्तकर्येव" । स श्रेष्ठी एवं नित्यं तं जिनं स्तौति । तस्य पुत्रस्तु जिनं पश्यति परं न स्तौति न च वन्दते । तदा श्रेष्ठिना गृहघारं इस्वीकृतं । ततः स पुत्रो गृहमध्ये नीचेऋत्वैति, अजिमुखं जिनबिम्बं पश्यति । एवं पित्रा अन्यतो वन्दना कारितः। जावस्त्वामाधीन एव । ततः स श्रेष्ठिसूनुरायुःक्ष्येण मृत्वाऽन्तिमोदधौ मत्स्यत्वं प्राप । तत्र भ्रमन् सन् एक
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy