________________
उपदशमा
जापाह-"जो गुरो ! प्रसघ मह्यं विद्यां देहि" । गुरोरगे धनुर्हस्ते सात्वा वाणं तत्र संयोज्य चिन्तितानि || संज.१३
वृक्षपत्राणि विध्यति । एवं बाणैः पत्रेषु हस्त्यश्वादिरूपाण्युत्कीर्तयति (किरति )। एकदा वनेऽर्जुनेन । ताशि पत्राएयुत्कीर्णानि दृष्ट्वा दध्ये-"नूनं गुरुणा प्रतिज्ञां. विस्मृत्य कस्यापीयं विद्या दत्ता, नो
देवं कः करोति?" । ततोऽर्जुनो गुरुं पाल-"जगवन् ! त्वया प्रतिज्ञा जिन्ना?" घोणः प्राह“मत्प्रतिज्ञा पाषाणरेखावदचलाऽस्ति" । ततः संशयपरौ धौ वने गतौ । तान्यां दृषन्मयी ( मृण्मयी) घोणाचार्यप्रतिमा दृष्टा । स च जिबः प्रातरिति गुरुं नत्वा पाह-"अर्जुनवन्मह्यं धनुर्विद्यां वितर"| एवं प्रोच्य स वृक्षस्थानि पत्राणि जिनत्ति । ततस्तान्यां जिसः पृष्टः-"तव को गुरुः । स पाह“मम गुरुर्षोणाचार्यः”। इत्युक्त्वा तेन गुरुमूर्तिर्दर्शिता, उक्तं च-"अनयाऽहं शिक्षितो विद्यां" । नक्त्या किं किं न स्यात् ? । ततोऽर्जुनः खिन्नोऽभूत् । ततो घोणो जिलं जगौ-"मत्प्रसादात्तव विद्या-2
सिधिरजूत, अथ मम मार्गितं देहि"। सोऽवक्-"इदं वपुस्तवैव, यसोचते तद्याचनीय" । सोणेन दक्षि-11 पाणहस्ताङ्गष्ठो याचितः, निलेन स दत्तः । ततः पार्थतः किञ्चिदूना विद्याऽभूत्, परं जियो घोषोपरि।
न मनाग विष्टोऽभूत् । इति स्थापनातः कार्यसिभिः प्रोक्ता । लोकोत्तरग्रन्थेऽपि प्रोक्तमस्ति ज्ञातासूत्रे-131 मचिजिनकारितकाञ्चनस्त्रीमूर्त्या पएनराः पूर्वनवसुहृदो वैराग्य प्रापुः । तथाऽनयकुमारनिष्पादितकयवनामार्तं वीक्ष्य तत्पुत्रा मोहं गता भूयो यस्तदके तस्थुः । इति सर्व दृष्टान्ततो ज्ञेयं । तथा श्रीजिन-21 प्रतिमा दृष्टाऽपि गुणकत्री स्यात् । तथाहि-पृथ्वीपुरे जिनदासश्रेष्ठी परमार्हतः । तस्य पुत्रो देवदत्तः,
॥१५॥
Jain Education International 2010
XII
For Private & Personal Use Only
www.jainelibrary.org