________________
Jain Education International 2010_0
॥ व्याख्यानम् ॥ १०७ ॥ अथ जिनस्थापनावर्णनमाह—
जिनमूर्तिर्जिनैस्तुल्या विज्ञेया विधिपूर्वकम् । दिधा सूत्रोक्तयुक्तियां स्थापना स्वर्गसौख्यदा ॥ १॥ स्पष्टः । नवरं सूत्रोक्तमिदं स्थानाङ्गे - "तिविहे सच्चे नामसच्चे ववणसच्चे दवसच्चे य" । इति सूत्रे स्थापना सत्या प्रोक्ता । युक्तिः पुनरियं यथा त्रतिना चित्रलिखितपुत्तलिकाऽपि नावलोक्या सरागजनकत्वात्, तथा जिनमूर्तिस्तु वैराग्यकारणत्वात्सदाऽऽलोक्या । यथा बालकोऽक्षराणि मुखेनोच्चरति परमाकारोपलक्षण निर्धारणं विना ककाराद्यक्षरं दृष्ट्वा यथा तथा लपति, यथा वर्षाकृतिस्तथा नेत्राभ्यां निर्धारिता, पश्चात्सर्वत्र कार्यकाले ककारादिकं वीक्ष्य ककारादिकमेव प्रतिपद्यते, तथा चतुर्विंशतिजिननामान्युच्चरति परं तदाकृत्यवलोकनं विनाऽन्यमूर्तियो निन्नत्वं यथावत्स्वरूपावधारणं च कथं स्यात् ? अतोऽस्याः करणं न्याय्यं । लोकशास्त्रेऽपि मूर्त्तिसेवया कार्यसिद्धिः प्रोक्ताऽस्ति । तथाहिकोणाचार्य पार्श्वे पाएकवादयो धनुर्विद्यां शिक्षयामासुः । अर्जुनेन शीघ्रं सा शिक्षिता । ततोऽर्जुनो गुरुपादौ नत्वा प्राह--" त्वया यादृशी विद्या मह्यं दत्ता तादृश्यन्यस्मै न देया ।" ततो दृष्टेन तेन प्रतिपन्नं तचः । एकदा कश्चिनिलो विद्यां शिक्षितुकामो कोणाचार्यपार्श्वे तां याचते स्म । जोषस्तु मौनं दधौ । ततः स जिल्लो गुरुषोषमूर्ति मृण्मयीं विधाय शुद्धस्थले स्थापयित्वा नित्यं प्रज्ञाते तत्पादौ नत्वा जक्त्या
For Private & Personal Use Only
www.jainelibrary.org