SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. इति श्रुत्वा जूपेन सपादकोटिजिनबिम्बानि ग्रन्थोक्तसप्ततिज्ञागसम्पूर्णानि कारितानि । अथैकदा- तंत्र. १३ k sऽर्यसुहस्तिसूरिं दृष्टपूर्व वीक्ष्य नृपेण पूर्वनवो जातिस्मृत्या विज्ञातः । सूरिं प्रणम्य नवं पप्रच्छ । गुरुः ॥१४॥ श्रुतज्ञानवसेनाह-पूर्व त्वं जमकोऽभूत् । सर्वाऽस्मञ्चरणवन्दमानान्नृपामात्यश्रेष्ठ्यादीन सालङ्कारान् | वीदय त्वमिति दध्यिथ यदहमपि सूरिपदाम्बुजं सेवे । ततोऽस्मलिष्यपाधैं त्वया जोजनं याचितं ।। मुनिनोक्तं "यद्यस्मत्सदृशस्त्वं जवसि तर्हि ददाम्यहमशन" । ततस्त्वया दीक्षा गृहीता, परमन्नं त्वाकण्ठ जुक्तं, ततो विसूचिका जाता, तस्मिन्समये त्वयाऽनेकमुनिमुखतो धर्मवाक्यं श्रुतं, तवानुमोदना जाता आयुरपि पूर्ण जातं, ततोऽत्र त्वं सम्प्रतिस्त्रिखएमजूमिपो जातः एकदिनदीक्षापजावेण । इति श्रुत्वा || प्रबुझो विरतिधर्म जग्राहेति ॥ धर्मार्थबुद्ध्या परमेश्वराणां, चैत्यादिकार्येषु विधेरशून्या। क्रिया हि सर्वत्र वियोजनीया, श्रीसम्प्रते मिपतेरिवाहो ॥१॥ ॥१४॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ त्रयोदशे स्तम्ले व्याख्यानम् ॥ १६॥ XXUSUSIPASAR ROCOCCAR RC-% JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy