SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 प्रतिदिनं एकैकप्रासादकलश निष्पत्तिं श्रुत्वाऽन्नं भुङ्क्ते । एवं शतवर्षमितानि चैत्यानि पत्रिंशत्सहस्राणि नूतनान्यकारयत् । एकदा गुरुदेशनायां श्रुतमिदं तथाहि अप्पा उरि चय उद्धरि तह य ते नियवंसो । सत्ता अणुमयंता य जिजवणं ॥ १ ॥ अन्य इति श्रुत्वा नृपेण नवतिसहस्रा जीर्णोद्धारा निष्पादिताः । एवं सपादलक्षाः सर्वे जाताः । एकदा | गुरुमुखत एतनुतं, तथाहि — पासायपरमाईया लरक जुत्ता समत्तकरणा । जह पहाएइ मां तह निरा जो वियाखाहि ॥ १ ॥ तथा - विम्बानि श्री जिनेन्द्राणां मणिरलैश्च हेमनिः । रूप्यैः काठै निर्वामृदा वा चित्रकर्मणा ॥ २ ॥ मेरोर्गुरुर्गिरिर्नान्यः कपोर्न परो द्रुमः । न धर्मों जिनबिम्बानां निर्माणादपरो गुरुः ॥ ३ ॥ धनादिशक्ती सत्यां पञ्चशतधनुः प्रमाणाः प्रतिमाः कार्यन्ते । धनाद्यजावे एकाङ्गुलमपि बिम्बं कारितं | मुक्तिसुखाय । यदुक्तम् - अङ्गुष्ठमानमपि यः प्रकरोति बिम्बं वीरावसान वृषना दिजिनेश्वराणाम् । स्वर्गे प्रधानविपुखसुखानि नुक्त्वा, पश्चादनुत्तरपदं समुपैति धीरः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy