________________
Jain Education International 2010
प्रतिदिनं एकैकप्रासादकलश निष्पत्तिं श्रुत्वाऽन्नं भुङ्क्ते । एवं शतवर्षमितानि चैत्यानि पत्रिंशत्सहस्राणि नूतनान्यकारयत् । एकदा गुरुदेशनायां श्रुतमिदं तथाहि
अप्पा उरि चय उद्धरि तह य ते नियवंसो । सत्ता अणुमयंता य जिजवणं ॥ १ ॥
अन्य
इति श्रुत्वा नृपेण नवतिसहस्रा जीर्णोद्धारा निष्पादिताः । एवं सपादलक्षाः सर्वे जाताः । एकदा | गुरुमुखत एतनुतं, तथाहि —
पासायपरमाईया लरक जुत्ता समत्तकरणा ।
जह पहाएइ मां तह निरा जो वियाखाहि ॥ १ ॥ तथा - विम्बानि श्री जिनेन्द्राणां मणिरलैश्च हेमनिः । रूप्यैः काठै निर्वामृदा वा चित्रकर्मणा ॥ २ ॥
मेरोर्गुरुर्गिरिर्नान्यः कपोर्न परो द्रुमः । न धर्मों जिनबिम्बानां निर्माणादपरो गुरुः ॥ ३ ॥ धनादिशक्ती सत्यां पञ्चशतधनुः प्रमाणाः प्रतिमाः कार्यन्ते । धनाद्यजावे एकाङ्गुलमपि बिम्बं कारितं | मुक्तिसुखाय । यदुक्तम् -
अङ्गुष्ठमानमपि यः प्रकरोति बिम्बं वीरावसान वृषना दिजिनेश्वराणाम् । स्वर्गे प्रधानविपुखसुखानि नुक्त्वा, पश्चादनुत्तरपदं समुपैति धीरः ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org