SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ॐॐॐॐॐ इति श्रुत्वा हे वत्स ! चैत्यकरणान्महत्पुण्यं जानीहि । यतः संसारारम्नव्यापारतश्चैत्यपरिमितं क्षेत्रं स्तन. १३ धर्मस्थाने योजितं भवति । यतश्चैत्यक्षेत्रे न कोऽपि चुलीमएमनं रन्धनं पेषणं विषयसेवनं द्यूतादिक्रीमनं खेटनं वा करोति इत्याद्यनेकाधर्मकार्यत एतत्क्षेत्रं सुदूरीकृतं, लोकपापक्रियाणामप्रवृत्तिमत्स्थानकत्वात् । धर्मक्रियासु पुण्यबुद्ध्या स्थाप्यं । तथा हे वत्स ! चैत्यकारयित्रा कुन्तलावन्मत्सरो न कार्यः, यथा अवनिपुरे जितशत्रुनृपस्य पट्टदेवी कुन्तलाऽहधर्मनिष्ठा । तघचसा तस्याः सपल्यः सर्वा धर्मवत्यो जाताः कुन्तलां बहु मन्यन्ते । श्रन्यदा सर्वराझीनां नव्यप्रासादेषु निष्पद्यमानेषु कुन्तलाऽतुब्बमत्सरा-2 कुला स्वप्रासादं तासां चैत्येन्योऽधिकतरं अकारयत् । पूजानाव्यादि विशिष्टतरं कारयति । सपत्नीचै-16 त्यादिषु प्रषं वहति । शज्व्यः सपत्यस्तु तस्याः कृत्यं नित्यमनुमोदन्ते । एवं मत्सरग्रस्ता दुर्दैवाध्याधि-11 बाधिता मृत्वा चैत्यपूजाघेषेण शुनी जाता स्वचैत्यघारे पूर्वान्यासात्तिष्ठति । अथ तत्रागतः केवली । तं प्रति अन्यराझीनिः “कुन्तला व गता?" इति पृष्टं । ज्ञानिना यथावत्प्रोक्तं । ततस्ताः परमसंविग्ना-18 स्तस्याः शून्याः नदयं विपन्त्यः सस्नेहं प्राहुः-“हे पुण्यवति ! धर्मिष्ठयाऽपि त्वया किमेवं मुधा प्रक्षेषकृतः येनेदृग्नवः प्राप्तः ?" । इति तमुक्तमाकर्ण्य प्राप्तजातिस्मृतिः सा शुनी वैराग्यं प्राप्ता प्रनुमूर्तिसः । न्मुखं स्वपापमालोच्य प्रतिपन्नानशना मृत्वा वैमानिकी जूता । तस्मान्मत्सरो न विधेयः । इत्यादि मातृमुखाविहां लब्ध्वा सम्प्रतिनृपश्चैत्यान्यकारयत् । एकदा गुरुमुखात्स्वस्यायुः शतवर्षमितं निर्धार्य ॥१३॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy