SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 2. 3 Jain Education International स्पष्टः । विधिस्त्वयं - चैत्यकार चित्रा चैत्यार्थमिष्टिकाचूर्णपाका दिकं स्वयं न विधेयं न च विधापयितव्यं, किंतु निष्पन्नमेव ग्राह्यं, तथैव काष्ठं शुष्कं ग्राह्यं, शाखिनां बेदनादि न कार्ये न च कारयितव्यं इत्यादि स्वयमन्यूह्यं प्राचीनग्रन्येन्यः । मान आदिशब्दात्कीर्तिदम्नादिदोषस्तेन मुक्तेन रहितेन पुण्यवता इदं विधेयं । त्रार्थे सम्प्रतिनृपसंबन्धः श्रयं श्रीसम्प्रतिनृप स्त्रिखमभूनोक्ता जूविजयं कृत्वा षोमशसहस्रनृपपरिवृत एकदाऽवन्त्यामागात् । स्वगृहे स्वमातुः पादयोः पतितः । तदा जननीं श्यामास्यां दृष्ट्वाऽप्राक्षीत् - "मातर्मया देशाः साधिताः, त्वं कथं न हृष्ट्टा ?” । माताऽवक् त्वया राज्यलोनेन संसार एव वर्धितः शिरसि पापव्यापारग्रन्थि समुत्पाट्य समेतः, नात्र हर्षावसरः । मम तु जिनचैत्यादिपुण्यकृत्यैरेव हर्षः स्यात्, नान्यथा । हे वत्स ! जिनप्रासादविधापने महत्पुण्यं मयाऽऽर्यसु स्तिसूरिदेशनातः श्रुतं । यतः - काष्ठादीनां निवासे यावन्तः परमाणवः । तावन्ति वर्षखाणि तत्कर्ता स्वर्गजाग्नवेत् ॥ १ ॥ परमाणु स्वरूपं लौकिकं तच्चेदम् जालान्तरगते सूर्ये यत्सूचं दृश्यते रजः । तस्य त्रिंशत्तमो जागः परमाणुः स उच्यते ॥ २ ॥ नूतनाईघरावास विधाने यत्फलं जवेत् । तस्मादष्टगुणं पुण्यं जीर्णोधारे विवेकिनाम् ॥ ३ ॥ ज्वखनजखचौरचारणनृपखखदायादवन्दिकाऽद्धृतम् । धन्योऽसौ यस्य धनं, जिनञ्जुवनादौ शुभे खनम् ॥ ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy