________________
उपदेशप्रा.
34.
॥१
॥
इन्वादिषुर्खनाया जक्तेः करणाय ममावकाशो दत्तः” इति जूयो भूयः समुच्चरन्नुढरेण समं तत्रांगतयशोजगुरुसमीपे गतः । देशनान्ते तेन सहोपवासमकरोत् । क्रमेण मृत्वा त्रिभुवनपालपस्त्वं जातः, उढरस्तूदयनमन्त्री, यशोनजस्त्वहमेवेति । त्वं पुनरितो निजायुःपान्ते व्यन्तरेषु महर्बिसुरत्वमधिगम्य 81 चरते जादवपुरे शतानन्दनृपधारिणीदेव्योः पुत्रः शतबलाः पद्मनानजिनैकादशगणधरो भूत्वा मोदं । यास्यसि । श्रुत्वेति प्रसन्न एकमाप्तनरं गुरुमाप्रलय तद्देशे प्रेषीत् । सोऽपि तत्रोढराङ्गजमुखात्तवृत्तं । श्रुत्वा सर्वमागत्यच नृपाय जगौ । प्रीतोऽथ नृपः सङ्घप्रत्यहं गुरवे मुदा “कलिकालश्रीसर्वज्ञ" इतिबिरुदं ६ दत्तवान् । विधिना पुष्पसामग्री मेदनीयेति शिक्षा।
यः सेवकः पूर्वमवाप जूपता, स्वामी च पूर्व स हि मन्त्रितां गतः।
स्तोकैरनष्पैः कुसुमैश्च किं जवेनावाधिक किंच जवेन्महाफलम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती
त्रयोदशस्तम्ने व्याख्यानम् ॥ १५॥
॥१३॥
॥ व्याख्यानम् ॥ २६ ॥ अथ मानादिदोषमुक्तं जिनचैत्यं कार्यमित्याहजव्येऽहनि शुने क्षेत्रे प्रासादो विधिपूर्वकम् । मानादिदोषमुक्तेन कार्यते पुण्यशालिना ॥१॥
CARE
JainEducation International 2010N
For Private & Personal use only
www.jainelibrary.org