SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अन्यदा जयन्तिकसार्थपस्य सार्थः सर्वोऽपि तेन लुष्टितः । सार्थपो नष्ट्वा गतः, मालवपतिसैन्यमानीय : तापल्लीमवेष्टयत् । नष्टो नरवीरः । तत्पत्नी सगा हता, बालोऽपि पृथ्व्यामपतत् । पढ्यां कीटमारिः काकारिता । ततो मालवपतिना हत्याध्यं कृतं ज्ञात्वा निर्जय॑ स्वदेशाद्दूरीकृतः, वैराग्यात्तापसतपस्तत्वा मृत्वा जयसिंहनूपोऽजनि हत्याघ्यपापादपुत्रः । नरवीरोऽपि देशान्तरं गन् यशोनासूरीणां मिलितः। |प्रोक्तश्च गुरुनिः-"जोः क्षत्रिय ! क्षात्रं गोत्रं प्राप्य कथं जीवहिंसां कुरुषे ? यतः॥ क्षत्रियोऽसि नराधीश! प्रतिसंहर सायकम् । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥१॥" तनुत्वा लक्जितः प्राह_ "बुन्नुदितः किं न करोति पापं, वीणा नरा निष्करुणा जवन्ति । आख्याहि न प्रियदर्शनस्य, न गङ्गदत्तः पुनरेति कूपे ॥१॥" | ततो गुरुवचसा निर्व्यसनी जातः, चमन नवलक्षतिलङ्गदेशस्थैकशिखापुर्या गतः । तत्रोढरमहेन्यगृहे || # नोजनादिवृत्त्या स्थितः । तत्र पुर्यामुढरेण श्रीवीरचैत्यं कारितमस्ति । तत्रोढरः सकुटुम्बः पर्युषणापर्वणि || पूजार्थ गतः। विधिना महती पूजां कृत्वा सार्धमायातं नरवीरं पाह-गृहाणेमानि पुष्पाणि, कुरु तीर्थ कृत्पूजां” स दध्यौ अदृष्टपूर्वोऽयं परमेश्वरो रागादिचिहै रहितः सत्योऽयं प्रनुः कथं परकीयपुष्पादिनिः | - पूज्यते ?" । ततः स्वकीयपञ्चवराटकक्रीतः पुष्परानन्दाश्रुप्लावितहक् प्रसन्नत्रिकरणः पारमेश्वरी पूजामक रोत् । ततः पूर्णरुचिजकत्या स प्रार-"अहो स्वामिन् ! युष्माभिः कृपावनिरहं अबाउता, यसरी Jain Education international 2010-05 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy