SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥ ११ ॥ उपदेशप्रा. गिरहंति, गिरिहत्ता नंदापुरकरणी तो पच्चोरुहति, पच्चोरुहित्ता जेणेव सियायतणे " इत्यादि ज्ञेयं । तथा समवायाङ्गेऽपि चतुस्त्रिंशदतिशयाधिकारे - " वायुना योजन प्रमाणक्षेत्रं संप्रमृज्य मेघवृष्ट्या नीरजस्कं कृत्वा तत्र जलथलयनासुरप्पनुए बिंटहाईणा दसववशेणं कुसुमेणं जाणुस्सेहपमाणमेते पुष्फोवयारे कति” । छात्र के चिजलस्थलजसदृशानि पुष्पाणि वदन्ति, तन्नाई, यत उपमावाचिनामिवादिशब्दानां मूलसूत्रेऽग्रहणात् । तथा राजप्रश्नीयेऽपि जिनप्रतिमाये पुष्पपुञ्जकरणपाठोऽस्ति । तत्र जखजैः सचित्तैः - पुष्पैः पुञ्जः कृतोऽस्ति । तथा ज्ञातायां सम्यक्त्वधा रिद्रौपदी कृत जिनाचविधिस्तु सूर्याजतुस्योऽन्यूनाधिकः प्रोक्तः, अतो यदि देवकृतपुष्पपुञ्जो विकुर्वणातः स्थाप्यते तर्हि औौपदीकृत जिनाग्रपुष्पपुञ्जे सा विकुर्वणा कथं लच्यते ? तु एकस्मिन् सूत्रपाठे पूर्वापरविरुद्धार्थो न कार्यः, "एकत्र संधीयतेऽन्यत्र प्रच्यव्यते” इति न्यायो न विधेयः । तथा देवेषु अनेकधा सामर्थ्यमस्ति तथापि सिद्धान्तार्थेषु न कपोल कल्पनामतिः समीचीनेति । तथा नारकान् विना त्रयोविंशतिदमकगतजीवाः पुष्पत्वमपि लभन्ते, पुष्पजीवास्तु ईशानं यावच्छन्ति । अत्र पुष्पपूजायां कुमार नृपपूर्वजवसम्बन्धः, स चायम् श्री हेमसूरिं नृपः स्वप्राग्नवं पप्रछ । तदा गुरुः सिद्धपुरे सरस्वतीतीरेऽष्टमं विधाय सूरिमन्त्र द्वितीयपीठाधिष्ठात्री देवी माराध्य तन्मुखेन श्रुत्वा राज्ञः पुरजनस्य च सममेवं प्राह - राजन् ! मेदपाटप रिसरे जयकेशिनृपः, तत्पुत्रो नरवीरः सप्तव्यसनवान्, पित्रा निष्कासितः पर्वतश्रेण्यां पनीपतिर्जातः । १ त्रुट्यते. Jain Education International 2010_ For Private & Personal Use Only स्तंज. १३ ॥ ११ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy