SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्वी तत्समीपात्तानि संगृह्य होमकुएमादौ निक्षिपति तदा शीघ्रं पुष्पजीवानां वधः स्यात् । तथा । पारदारिकः स्त्रीकण्ठे तन्मस्तके स्वोरसि च संस्थाप्य शय्यां वा विधाय शेते । यघा तत्कन्कान् कृत्वा । दरमते । तत्र खीनरप्रस्वेदादिनिस्तत्कोमलजीवा एकेनैव क्षणेन विध्वंसमावहन्ति । परं च स्त्रीकण्ठादि* गतपुष्पहारान् वीदय केषाश्चिन्न शुलजावना समेति, प्रत्युत पापबन्धनमेव स्यात् । अतो गृहस्थाः । पुष्पाणि वीक्ष्य लावयन्ति-"अहो ! इमानि पापनरः कश्चिद्रहिष्यति तदा लीलया हेलया च हनि-5 दष्यति, अतोऽहमेषामजयाय मूख्यं दत्त्वा तानि गृह्ममि । उपेक्ष्या तु महान् दोषः गगादिमोचनवि-14 धिवत् । तानि गृहीत्वा यदि कीटिकेसिकादिपुष्पतुष्टयवर्णत्रसजीवास्तेषु भवन्ति तर्हि तत्पुष्पमगोचर-12 स्थाने मुञ्चति यथा हिंसा न स्यात् । ततः श्रायः पूर्वोक्तरीत्या पुष्पहारान् कृत्वा जिनकएठे स्थापयति, 3 तत्र न काचित्स्त्रीकण्ठगतपुष्पहारवदशुन्ना लावना, प्रत्युत पुष्पजीवानामजयमात्मानं च परमात्मगुणमयं वितनोति, विधाऽपि वानः । इत्यं धार्य-यावत्कालं पुष्पजीवेनायुर्बकं तावत्कालं बेदनजेदनक्खे-12 दनसूचिकारोपणमर्दनपञ्चेन्जियादिस्पर्शःखसहनाद्यनावेन चिरकालं सुखं जीविष्यति । तथा पुष्पादि-18 नृतचङ्गेरिकां जिनाग्रे लात्वा श्रायः कथयति-"स्वामिन् ! त्रिजगवत्सल ! इमे पुष्पजीवा हिंसाकृ-14 यस्तेभ्यः संगृह्यानीताः सन्ति, एषां मम चाजयदानं देहि" इत्यादिनावनक्त्या न कोऽपि दोषो दृश्यते। ६ तथा देवा अवधिज्ञानसम्यक्त्वयुक्ता अरिहन्तप्रशंसिता अपि जलजस्थखजपुष्पैर्जिनबिम्बमर्चयन्ति । यतो राजप्रश्नीयसूत्रे जीवानिगमे चोक्तं-"नंदापुस्करणिं जाव जाई, तत्थ उप्पलाई जाव सहस्सपत्ताई| Jain Education International 2016 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy