SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १० ॥ Jain Education International 2010 यदि निर्दोषाणि तानि दास्यसि । इत्थं तं सम्मान्य पश्चात् क्रियाकाले श्रनाययति आप्तनिःशूकदक्षनरपार्श्वदानायितव्यानि स्वयं वाऽऽनेतव्यानि, स्वाङ्गेष्वस्पृशन्ति हृदय पुरोगानि विधायानयति । यतःइस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयोर्यन्मूर्धोर्ध्वगतं घृतं कुवसने नाजेरधो यद्भुतम् । स्पृष्टंष्टनैर्धनैरहितं यहूपितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो नक्तैर्जिनप्रीतये ॥ १ ॥ aagri aur कुर्यान्न विन्द्यात् कलिकामपि । पत्रपङ्कजङ्गेन हत्यावत्पातकं जवेत् ॥ २ ॥ मसूत्रतन्तु नः शिथिलग्रन्थिना ग्रन्थनीयो हारः अष्टोत्तरशतपञ्चपरमेष्ठिगुण स्मरण पूर्वकमष्टोत्तरशतपुष्पैर्दारः कार्यः कारयितव्यो वा । यदाऽष्टोत्तरसहस्रजिनलक्षणसङ्ख्याकोऽष्टोत्तरस स्रपुष्पैर्द्वारः कार्यः | कारयितव्यो वा । यदा चतुर्विंशतिजिन - द्वासप्तति जिन - विंशतिजिन - सप्तत्युत्तरशत जिन - पश्ञ्चनरतपञ्चै| रवतचतुर्विंशतिका चत्वारिंशदधिकशतश्य जिन- तत्रिकाल गुणितविंशत्युत्तर सप्तशती जिनाः एवमनेक|विध जिनसङ्ख्यास्मरणपूर्वकं तत्तन्मितपुष्पैर्दारः कार्यः । यदा नवसङ्ख्यानि पुष्पाणि तदाऽष्टसु जिनाङ्गेषु अष्टकर्मनामोच्चारपूर्वकं कर्माजावं याचित्वा पुष्पाष्टकं स्थाप्यं, नवमेऽङ्गे नवमतत्त्वमार्गण ( याचना ) पूर्व नवमं पुष्पं स्थापनीयं, इयं जावना स्वबुद्ध्याऽच्यूह्येति । त्राह परः ननु मनुष्याङ्गुलित्रे ददुः खव वृक्षपुष्पश्छेदेन महान् दोषः, अतः पुष्पारोपणं नाई, जिना अपि षङ्कायपी माहराः कथमित्थमुपदिशन्ति । अत्रोत्तरं - अहो ! जिनागमार्थानभिज्ञ ! शृणु, श्राजी विकानिमित्तं विधिपूर्वमारामिकेपानीतानि पुष्पाणि मूल्यं दत्त्वा गृह्यते श्रायेन तद्दयार्थं यदि कश्चि For Private & Personal Use Only स्तंज. १३ ॥ १० ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy