________________
II ततश्चैत्यप्रमार्जनं यतनापूर्व पूजासामग्रीमीलनं च । एवं अव्यतः शुचिता, जावतः शुचिता तु रागशाषकषायैहिकामुष्मिकस्पृहाकौतुकादित्यागेनैकाग्रचित्तता । उक्तं चमनोवाक्कायवस्त्रोर्वीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनदणे ॥१॥
स्नानादिकार्य विधिना वितन्वन् , प्राप्नोत्यनस्पं फलमदरं सः ।
जैनस्य धर्मे न तु बाह्यकर्म, नावं विना स्यात्खलु निर्जरायै ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोदशे
स्तम्ने १४ व्याख्यानम् ॥
॥ व्याख्यानम् ॥ १५ ॥ अथ पुष्पाद्यानयनविधिमाहपुष्पादिसर्वसामग्री मेलनीयाऽर्चनवणे । अन्तर्दयापरस्तीर्थनाथजक्तिनराञ्चितः ॥ १॥ स्पष्टः । नवरं पुष्पमेलनं त्वित्थं-पूर्वमारामिकेन्यः कथनीयं "त्वया मस्तकारूढानि कृत्वाऽनीतानि, कक्षामध्ये स्थापितानि, पृष्ठे वज्ञानि, वस्त्रप्रान्तेनोदरोपरि वधानि, जीर्णानि, निर्वत्रीकृतानि, रजस्ववास्त्रीजिः स्पृष्टानि वेत्यादिदोषमुक्तानि शुधानि पुष्पाणि प्रत्यहं देयानि, वाञ्चितमूट्यं तुन्यं दास्ये
____Jain Education international 2010
For Private Personal use only
www.jainelibrary.org