SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ उपदरामा ॥ए॥ ॐॐ****%%AA खोकेऽप्युक्त कटिसृष्टं तु यघवं पुरीष येन कारितम् ( येन च कृतम् )। समूत्रमैथुनं वाऽपि तपस्न परिवर्जयेत् ॥ १॥ .. एकवस्त्रो न जुञ्जीत न कुर्याद्देवतार्चनम् । न कञ्चुकै विना कार्या देवार्चा स्त्रीजनेन तु ॥२॥ | एवं हि पुंसां वस्त्रयं स्त्रीणां च वस्त्रत्रयं विना न पूजाऽर्हा । तथा “एगसामीयं उत्तरासंगं करे। इत्यागमप्रमाणात्तरीयमखएकमेव कार्य, न तु खएमघयादिरूपं । न च सुकूलं जोजनादिकरणेऽपि सर्वदा पवित्रमेवेति खोकोक्तिः प्रमाणं, कि त्वन्यधौतिकवहुकूलमपि जोजनमलमूत्राद्यशुचिस्पर्शवर्जितमेवाई। धौतिकं च स्वदृपवेलामेव व्यापार्य, प्रस्वेदश्लेष्मादि च धौतिकेन न कार्य । तच्च परसत्कं प्रायो वये, विशेषतश्च वासवृधरामादिसत्कं । श्रूयते हि कुमारपासस्य पूजार्हे वस्त्रे मन्त्रिणा बाहमेन व्यापा-12 रिते । राज्ञोक्तं "नव्ये मेऽर्पय"। तेनोक्तं-"मुकूलं नव्यं सपादलक्षण बंबेरापुर्येव निष्पद्यते । तदपि तन्न पव्यापारितं तुवीकृतमत्रायाति"। ततो राज्ञाऽव्यापारितमेकं याचितमपि बंबेरानृपो नादात् । तदा राजा म रुष्टो बाहनं ससैन्यं तं प्रति प्रेषीत् । चतुर्दशशतकरजीस्थनटैः सद्यो रात्रौ बंबेरापुरमवेष्टयत् । तदा सप्तशतीकन्योषाहाविघ्नाय तां रात्रि विलम्ब्य प्राताईर्ग जगृहे । सप्त स्वर्णकोटीरेकादशशतीं हयाँश्च खलौ । मुर्ग घरदैश्चूणीचक्रे । तत्र देशे स्वस्वाम्याज्ञां प्रवर्त्य सप्तशतीं शालापतीन् समहमानिन्ये । तत्पा-10 हार्यकारितवस्त्रे नूपः स्वयं पूजाहणे व्यापारयत् । इत्यव्यापारितधौतिके ज्ञातम् ।। ॥ ए॥ For Private & Personal Use Only ____ JainEducation International 2010 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy