________________
ध्यानाम्नसा तु जीवस्य सदायबुधिकारणम् । कर्ममख समाश्रित्य नावस्नानं तमुच्यते ॥१॥ स्नानादनु शीघ्रं कुएिमकागतं जसं सातपक्षेत्रे पुञ्जनिकया ऋमिं प्रमाान्यदइनरेण परिष्ठापयति है। इति । कस्यचित् स्नाने कृतेऽपि यदि स्फोटकात् पूयदतादि स्रवति तदा तेनाङ्गपूजा स्वयं न कार्या.
आशातनासंभवहेतुत्वात् । ऋतुवतीनां तु चतुरो वासरान् यावद्देवदर्शनं न योग्यं, पूजा तु सप्त दिनान् || यावन्न विधेया। यदुक्तम्
तह जिणलवणे गमणं गिहपरिमाणचणं च सज्कायं ।
पुप्फवस्थियाणं पमिसिछ जाव सत्तदिणं ॥१॥ केचिन्मूढा ऋतुप्राप्तस्त्रीणां पठनपाठनं न निषेधयन्ति । तथा च ते इत्थं स्वकल्पनया जल्पन्ति| श्रीवीरादेः साध्व्यः सर्वा अपि प्राप्तमृतुं मत्वाऽपि सिद्धान्तवाचनां न मुञ्चन्ति गमगुम्बावदेहधर्मत्वात् ।।
अत्र गुरुः प्राह-नैतफाक्यमई, यतः सर्वासामर्हत्साध्वीनां षष्ठसप्तमगुणस्थानवतित्वान्नैष दोषः समास-1 |गतीति श्रूयते । अथ पूर्वोक्तयुक्त्या स्नानविधिः प्रोक्तः। श्रादिशब्दात्तदनन्तरं यत्कार्य तदाह-ततः शुजवस्त्रेणाङ्गरूक्षणं पोतिकमोचनं पवित्रवस्त्रान्तरपरिधानादि कार्य, ततो जलापादाभ्यां नूमिमस्पृ.12 शन तथा काष्ठपाउकामपि सर्वथा परित्यजन् पवित्रस्थानमागत उत्तराभिमुखोऽसन्धितं दिव्यं श्वेतांशुकषयं परिदधाति । यमुक्तम्न कुर्यात् सन्धितं वस्त्रं देवकर्मणि भूमिप । न दग्धं न च विचिन्नं परस्य च न धारयेत् ॥ १॥
Jain Education International 20
For Private & Personal use only
www.jainelibrary.org