SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. ॥ ॥ वस्त्रपूतेन प्रासुकीजूतेनाचित्तीजूतेन परिमितेन स्तोकेन देहक्लेदनमात्रेण जलेन यथा जलप्रवाहेण । सादिजीवा ग्लानि न प्राप्नुवन्ति तथा स्नानं विधेयं । बाह्यमलत्यागाय श्रीमजिनस्य परमपवित्रदेहस्पर्शनाय जावतः क्रोधादिमखक्षावनाय तत्कार्य, अव्यस्नानं गृहस्थस्य देवपूजायामेव नावशुद्धिहेतुत्वा-1 दनुमतं, नान्यत्र । अनेन "घव्यस्नानं पुण्याय” इति यैः कथ्यते तन्निरस्तं मन्तव्यं । तीर्थस्नानेनापि न हि जीवस्यांशतोऽपि शुद्धिः । यतः काशीखएके षष्ठाध्याये मदो जारसहस्रेण जलकुम्नशतेन च । न शुध्यन्ति पुराचाराः स्नातास्तीर्थशतैरपि ॥१॥ जायन्ते च नियन्ते च जखमध्ये जलौकसः। न च गन्ति ते स्वर्गमविशुभमनोमलाः॥॥ परदारपरभव्यपरमोहपराङ्मुखः । गङ्गाऽप्याह कदाऽऽगत्य मामयं पावयिष्यति ॥३॥ अत्राह परः-ननु तर्हि पूजाक्षणेऽपि गृहस्थो व्यस्नानं कथं करोति ? अप्कायहिंसाहेतुत्वात् ।। उच्यते-श्रीमत्परमेश्वरदेहं समवसरणस्थं कदाचित्कोऽपि मनुष्यो मखक्खिन्नमूत्रबिन्मुखग्नशरीरेण न स्पृशति, श्राशातनाहेतुत्वात्, तदत्रापि स्त्रीशय्यादिवघुनीत्यादिवातस्पर्शादिनिर्मखिनीजूतं शरीरं 13 जिनार्चायां ज्ञावशुद्धिकरं न स्यात् , अपवित्रोऽस्मि अपवित्रोऽस्मीति पुनः पुनः स्मृतिमेति, तस्मिन् , कृते तु अहं शुशोऽस्मि प्रनुपूजार्दोऽस्मि एवं जावप्रवृद्धिः स्यात् , स्वचदेहा अपि सुराः स्वर्गवाप्यां | शुचीज्य शाश्वतप्रतिमार्चा विदधति तर्हि नराणां तु अवश्यं तदई । तथा च नरो जावपूर्व अव्यस्नान || यतनया कुर्वन्महाफलं प्राप्नोति । यतः ॥an www.jainelibrary.org Jain Education International 2010-11 For Private & Personal Use Only
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy