________________
KANGANAGAR
शृणु-"नेरश्या णं नंते किं सासया वा असासया वा? गोयमा ! सिय सासया सिय असासया ।। से केणणं ? गोयमा ! दवघ्याए सासया लावघ्याए असासय त्ति” । अपि चात्रापि सूत्रे न सर्वथा । नाशोऽजिहितः, किंतु प्रथमसमयनारकत्वेन विनश्यन्ति, न तु सर्वथा अव्यार्थतया शाश्वतत्वादिति ।। यदि तु सर्वथा नाशस्तर्हि प्रथमसमयोत्पन्ननारकस्य निरन्वयनाशेन नष्टत्वाद्वितीयसमयोत्पन्ननारक इति विशेषेण व्यपदेष्टुं कथं युज्यते ? अथवा पर्यनुयुज्यते जवान-ननु सर्व वस्तु क्षणिकमित्येतत्कथं ४ नवता ज्ञातं ? इति वक्तव्यं, श्रुतादिति चेन्ननु ततः श्रुतादर्थविज्ञानमसङ्ख्येयसमयैर्निष्पन्नो यः सूत्रार्थ-12 ग्रहणपरिणामस्तस्मादेव युक्तं, न तु प्रतिसमयविनाशे, इदमुक्तं नवति-असङ्ख्येयानेव समयान् यावचित्तस्यावस्थानं न सर्व क्षणिकं, कुतः ?; यस्मात्पदस्य सावयवत्वात् तत्सम्बन्धि एकैकमप्यहरं सङ्ख्याती | तसामयिकं, असङ्ख्यातैः समयैर्निष्पद्यत इत्यर्थः । अन्यानपि दाणलङ्गवादे दोषान् शृणु-प्रतिकवलजोता देवदत्तः दणिकत्वादन्यश्च जवति, जोजन क्रियायाश्चान्ते सोऽपि जोक्ता सर्वथा न भवति, दणिकत्वा-2 त्तस्य । ततश्चैकस्मिन्नन्त्ये कवलहेपे का तृप्तिः? नोक्तुश्चानावात्कस्यासौ तृप्तिः ? एवमुक्तानुसारेण गन्त्रा-18 दीनामपि श्रमाद्यनावः स्वबुध्याऽज्यूह्यः, इत्येवं समस्तलोकव्यवहारोवेदप्रसक्तिः। उक्तं च
नुक्तिप्रारम्नकोऽन्यः स्यात्तृप्तिरन्यस्य जायते । अन्यो गति पन्थानमन्योऽनुन्नवति श्रमम् ॥ १ ॥ पश्यत्यन्यो घटाद्यर्थान् ज्ञानमन्यस्य जायते । अन्यः प्रारजते कार्य कर्ता चान्यो जवेजानः ॥ २॥ अन्यः करोति पुष्कर्म नरके याति चापरः। चारित्रं पाखयत्यन्यो मुक्तिमन्योऽधिगति ॥ ३॥
कक-
LAGAANANGA
_Jain Education international 24
For Private & Personal Use Only
www.jainelibrary.org