SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ उपदेशमा ॥३३॥ CRECRPM- पालितं, तेन मृत्वाऽहं महिषो जातः" ततो देवेनोक्तं-"अहं तव पिता, त्वां पश्चान्नवं स्मारयितुमागां,18| स्तंज. १७ यद्यग्रे शुजगतिस्पृहाऽस्ति तदाऽनशनं लाहि" । ततो महिपोऽनशनं गृहीत्वा वैमानिकः सूरो वजूव । अतः शुद्धं व्रतं पालनीयं । ___ अन्यान्यदर्शनाचारो न कामयः कुसकर्षिवत् । तदेव सत्यं विज्ञेयं यजिनैश्च प्रवेदितम् ॥ १॥ a इति । अथात्रार्थेऽन्योऽपि संबन्धः प्रतन्यते-मिथिलापुर्या लक्ष्मीचैत्ये श्रीमहागिरिसूरयः समवा सार्दुः तेषां शिष्यः कौएिमन्यो नाम, तस्यापि शिष्योऽश्वमित्रः, स दशमपूर्व पति स्म, तन्मध्ये नैपुणिक वस्तु परतस्तस्यायमर्थ आगमत्-“पमुप्पन्नसमयनेरश्या सवे वोलिजिस्संति, एवं जाव वेमाणिए है। त्ति, एवं वीआइसमएसु वि वत्तवं" । अत्र संशयः समुत्पन्नः--उत्पादानन्तरमेव सर्व वस्तु सर्वथा । विनश्वररूपं इत्येवं वोधो जातः, तेनान्यान् व्युदग्राहयत् , ऊचे च-"सर्वथा सर्ववस्तु प्रतिक्षणमुत्पन्नं 15 नाशं याति, यथा शकचापविद्युद्घनादयः" । अत्रोत्तरं गुरुः स्माह-"ननु प्रतिसमयविनाशित्वं वस्तू. नामित्येतदेकस्यैव वोधवादिन झजुसूत्रनयस्य मतं, अत्र त्वपरापरपर्यायोत्पत्तिनाशाद्यपेक्ष्या केनचिदेव । प्रकारेण वस्तूनां नाशोऽनुक्षणमिष्यते । यस्मिन्नेव समये तन्नारकवस्तु प्रथमसमयनारकत्वेन समुविद्यते । तस्मिन्नेव समये दितीयसमयनारकत्वेनोत्पद्यते, जीवजन्यतया त्ववतिष्ठत एव, अतो यदि नामाचापर्यायमात्रमुत्सन्नं ततः सर्वस्यापि वस्तुनः समुछेदः कथं घटते ? अनन्तपर्यायात्मकस्य वस्तुन एकपर्या-1॥३३॥ यमात्रवेदे सति सर्ववेदस्यातिविरुघ्त्वादिति । अथ सूत्रालापकमवगम्य चान्तस्तर्हि सूत्रस्यैव वाक्यं | CACAMACHAR Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy