SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ डापुत्रः -"श्रातपः शीप तपति, तेन हिमितुं न शक्यते मया, अतश्वनं वित्रतां तापसानां दर्शनं वर्य" इति श्रुत्वा "मा धर्मपराङ्मुखः सर्वथाजूत" इति ध्यात्वा उत्रिकामातपवारणायानुजानाति स्म । | ततः हुसकोऽवक्-"तात ! जिक्षाटनं कर्तुं न शक्नोमि, अतः पञ्चाग्निसाधकानामाचारः प्रशस्यः,४ है। यतो लोकास्तेषां प्रत्युतानिमुखमानीयाशनादिकं प्रयचन्ति” । गुरुस्तु पूर्ववक्षिचिन्त्य स्वयं जिहां समा नीय सूनवे दत्ते । एवं नूमौ संस्तारयितुमशक्तेन पुत्रेण "मृधी शय्या प्रातरुजाय पेया” इत्यादिना । शाक्यसिंहमतं वर्णित । ततः पिता काष्ठफलकमनुजानाति स्म । अङ्गादालनाशक्तपुत्रेण शौचमूलदर्शनं ४ वर्णितं तदा पिता प्रासुकपयोनिः स्नानमनुजानाति। एवं लोचस्थाने दौरं कारयति । पुनर्वक्ति सः-"तात ! ब्रह्मव्रतं पालयितुं न शक्नोमि" । गोपीगोपालश्रीकृष्णलीलामवर्णयत् । एतन्नृत्वा पित्रा ध्यातं-"नून| मयमयोग्योऽपरमार्थज्ञः, एतानि मया मोहात्कारितानि, परमेवं कारयन् पुत्रेण सहाहमपि नरके पति-12 प्यामि । संसारे जीवानामनन्ताः पुत्रा जाताः, अस्य (स्मिन्) को मोहः" । ततो निष्कासितो गणात् ।। मृत्वा स सुतो महिषोऽभूत् । पिता तु स्वर्गे देवोऽजनि । अवधिज्ञानेन पुत्रं महिषं जातं ज्ञात्वा सार्थ-12 वाहरूपं विधाय तमेव महिषं पानीयानयनाय लखौ । तस्य पृष्ठे बहु नीरं संस्थाप्य निम्नोन्नतजूमौ चासयन् कशादिनिः प्रहारैरुच्चैरारटन्तं तं स्माह-"किमारटसि ? पूर्वजवकृतकर्मफलं समायात” “तात ! न । कोमि" इत्यादिपूर्वनवोक्तानि वचांसि सुरेण पुनः पुनः प्रोक्तानि । तानि वचांसि शृण्वन्महिषो । जातिस्मरणं प्राप । पश्चानवं स्मृत्वा पुनः पुनरश्रुप्रवाहं मुञ्चन् दध्यो-"मया तु पित्रोक्तं चारित्रं न Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy