________________
उपदेशप्रा.
स्तन.१०
॥२३७॥
गङ्गसाधुरिति तेन जोगिना, संशयादिगतदोपबोधितः । निह्नवत्वमपहाय दर्शनं, गाङ्गवारिविमलं दधौ पुनः ॥१॥ ॥ इत्यव्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टाद
शस्तम्नेऽष्टषट्यधिकदिशततमं २६० ॥ व्याख्यानम् ॥
-54-56-520RRC-0-5%-0-56
एकोनसप्तत्यधिकद्विशततमं श्६ए व्याख्यानम् ॥ - अथ निष्कांदिताहवित्तीयाचारमाह - निष्कासत्वमनेकेषु दर्शनेष्यन्यवादिषु । द्वितीयोऽयं दर्शनाचारोऽङ्गीकार्यः शुजात्मभिः॥१॥ |
हित्वा स्यामादपदं यः कासति परशासनम् । कासादोपान्वितः स स्यादन्यान्यदर्शनोत्सुकः ॥ २॥ स्पष्टौ । नवरं अन्यान्यदर्शनोत्सुकः श्रत्रार्थे कुखकशिष्यज्ञातेन जावार्थो वाच्यः–वसन्तपुरे देवप्रियः श्रेष्ठी, यौवने तस्य जार्या मृता, ततो वैराग्यं प्राप्तः पुत्रेणाष्टवार्पिकेण समं प्रवजितः । स ढुखकः | परीपहमसहमानो वक्ति-"तात न शक्नोमि उपानही विना हिएिम, दिजानां दर्शनं श्रेष्ठं, यत्रो पानहो रक्षणं" । इति श्रुत्वा गुरुर्दध्यौ--"श्रयं वालबुद्धिः कदाचिदान्यां विना सर्वथा धर्महीनो |३७॥ मा जूयात्” इति विचिन्त्य मोहेन पिता गृहिणं याचित्वा पुत्रस्योपानही कारयामास । ततोऽवक् ।
C% ACष्ट
3%-5000
___JainEducation international 2010_05
For Private & Personal Use Only
www.jainelibrary.org