SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ - AAKASARAN तत्समीपे च स्थितो गङ्गः पर्पत्पुरो युगपत्क्रियायवेदनं प्ररूपयति स्म । तच्च श्रुत्वा प्रकुपितो मणिनागस्तमवादीत्-"अरे कुष्ट ! किमेवं प्रज्ञापयसि ? अनेकजीवमनांसि संशययुक्तानि करोषि ? यतोऽत्रैव प्रदेशे समवसृतेन श्रीवर्धमानस्वामिना एकस्मिन् समये एकस्या एवं क्रियाया वेदनं प्ररूपितं, तच्चैत्य.121 स्थितेन मयाऽपि श्रुतं । केवलिनामपि प्रश्रमसमये ज्ञानं विशेषात्मकोपयोगो वितीयसमये दर्शनं सामा-11 न्यात्मकोपयोगश्चेति, तत्किं त्वमधिकशानो जातो वीरप्रनोरपि ? यत्तस्य वचोऽन्यथा कुरुषे ? इमां || उर्वासनां मुञ्च, विजोर्वचः स्वीकुरु, नो चेत्त्वामधुनाऽमुना मुज्रेण शिदयिष्यामि, अध्यदसिधमप्यर्थ | गोपयसि तन्न युक्तं, यथाऽष्टावधानादिसाधकः कश्चिधिज्ञः श्लोकरचनासमये श्लोकं नूतनं विदधाति, वाद्यतालानि गणयति, वार्ता शृणोति, पृष्टिलिखितादरं कथयति इत्याद्यष्टाधिकावधानं साधयति, तत्सर्वमाशुसंचारिमनोविज्ञानानुसारेणेति प्राकृतजना वाला आश्चर्य वीदय जपन्ति-अहो ! अनेन | समकाले एतत्सर्वं साधितं, तन्नाई, क्रमेणैव तूर्ण सर्व गृहीत्वा वदति” । इत्यादियुक्त्या तेन नागनाकिना शिक्षितः सोऽङ्गीकृतवान् , “मिथ्याऽष्कृतं मेऽस्तु" इत्यवोचत् । पुनर्गुरुपार्श्व एत्य तत्पापमालोच्य प्रतिक्रान्तः। यत उक्तं महानाष्ये अभावीसा दोवाससया सिधिं गयस्स वीरस्स । दो किरियाणं दिची उबुगतीरे समुप्पन्ना ॥ १ ॥ मणिनागेणारझो नयोववत्ति पमिवोहि वोत्तुं । श्वामो गुरुमूलं गंतूण त पमिकतो ॥५॥ CROCO- OCK ___JainEducation International 2010.05 For Private & Personal Use Only www.jainelibrary.org.
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy