SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_ स्यात् । न पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिनाऽप्रीतिः स्यात् । तथा नैव कृत्यानां कृतिकर्मार्दायां गुरूणां पृष्ठतः, तत्र घयोरपि मुखाप्रेहणेन न तादृशो रसः स्यात् । तथा न युङयात् करुणाऽऽत्मीयेन करुं गुरुसंबन्धिनं । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात्, गुरुवाक्यश्रवणानन्तरं सद्यो गुरुपार्श्वमेत्य पादपतनपूर्वमनुगृहीतोऽहमिति मन्यमानो जगवन्निवाम्यनुशिष्टिमिति वदेदिति । तथा शिष्यो विनयगुणेन गुरुं प्रसन्नं करोति, यतः - सवा थूलवया कुसीला, मिउंऽपि चंमं पकरंति सीसा । चित्ताणु लहुदरकोवा, पसायए ते दु रासयंऽपि ॥ १ ॥ व्याख्या - श्रनाश्रवा - गुरुवचनेऽस्थिताः । स्थूलवचसः - अविचारितनाषिणः, कुशीला मृदुमपि - कोपनमपि गुरुं चरुं प्रकुर्वन्ति । ये पुनश्चित्तानुगा लघु- शीघ्रं दादयोपपेतास्ते शिष्याः प्रसादमेयु - राशयमपि - अतिकोपनमपि गुरुमिति । श्रत्रार्थे चरमरुजाचार्य शिष्यज्ञातं तथाहि त्याने चरुषाचार्यः सगः समवासरत् । स ऊनाधिक क्रियादोपान् स्वगी यतपस्विनां दर्श दर्श कुपत् । प्रकृत्याऽप्य तिरोपणश्च स इति दध्यौ - " एपां नूयसां वारणं मयैकेनातिपुष्करं, परं | रोषातिरेकान्मम स्वहितं न जायते" । ततः स ध्यानार्थमेकान्ते तस्थौ, इतश्चोतयिनीवासीन्यसुतो हस्तबमदनफलो नवोढो मित्रयुक् तत्रागात् । तस्य मित्रैः प्रोक्तं - "नोः साधवः ! एषोऽस्मत्सखा संसाराधिरको जवदन्तिके दीक्षां ग्रहीतुमिति, तो नवनिरस्य दीक्षा देया" । ततस्ते साधवस्तं गन्धमा For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy