________________
-4
संज.१०
%
-
उपदेशप्रा. दीक्षादिनात्प्रति अपराधांश्चिन्तयित्वा स्माह-"पूज्य ! न कोऽप्यपराधो मया कृतः, परं पूज्याः
समादिशन्तु तत्प्रमाणं" । गुरुः प्राह-"कृत्वा न मन्यसे किं शान्तं पापं ?"। ततः स श्रुताधाशा॥३०॥
तनां स्मृत्वा गुरुपादयोः पपात, "जूयोऽदो नो करिष्यामि, कम्यतां" । सूरिः प्राह-"त्वं योग्यो । नासि । ततः स्थूलनमः सर्वसङ्केन गुरुममानयत्, यतो महतां कुपितानां महान्तः प्रसादनेऽलं । सूरिः। सङ्घ प्राह-"यथाऽसावधुना विचक्रे, तथाऽन्येऽपि करिष्यन्ति, अतः परं मन्दसत्त्वा जाविनः" । ततः स सहेनाग्रहामुक्त उपयोगतो विवेद-"न मत्तः शेषपूर्वाणामजावो जावी, अतोऽस्य श्रुतं प्रदेयं"। ततः स जगवान् “अन्यस्य शेषपूर्वाणि न प्रदेयानि” इत्यजिग्राह्य स्थूलनअमवाचयत् , तेन सर्वपूर्व|घरो जातः। | वीरमोक्षाघर्षशते सप्तत्यग्रे गते सति । नघबाडुरपि स्वामी ययौ स्वर्ग समाधिना ॥१॥ FI इति दृष्टान्तोपनयं हृदि निर्धार्य श्रुताशातना हेयेत्यादिश्रुतविनयः । तथा शुश्रूषादिक्रियाकाले ज्ञानिक नामपि विनयः कार्यः । उक्तं च सूत्रे
न परकर्ड न पुरवे नेव किच्चाण पिछ । न जुंज उरुणा ऊरु सयणे नो पमिस्सुणे ॥१॥ व्याख्या-न पश्तो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, गुरुसमासनरूपोऽविनयः
॥२०॥
१ श्रोतुमिला शुश्रूषा ।
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org