SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Jain Education International 201 स्माह - " मैवं जगवान् सङ्घः करोतु, किंतु मयि प्रसादं कुर्वाणः श्री सङ्घ इह प्रहिणोतु मेधाविनः शिध्यान् तेन्यः सप्त वाचना दास्यामि, तत्रैकां वाचनां निशाचर्यात श्रागतो दास्ये, तथा तिसृषु कालवेलासु तिस्रः, पुनरपरास्तिस्रः सायाह्नप्रतिक्रमणे जाते, एवं सङ्घकार्ये सेत्स्यति” । ताभ्यामेत्य तथाssख्याते श्रीसङ्घोऽपि प्रसादजाकू स्थूलनादिसाधुपञ्चशतीं प्राहिणोत् । तान् सूरिर्वाचयामास । स्थूलन विनाऽन्ये स्वरूपवाचनानिर्ग्रहणाक्षमा निजं स्थानमुप्रज्येयुः । श्रीनबाहुपादान्ते स्थूलनो महामतिरष्टपूर्वाणि अष्टनिर्वर्षैरपाठीत् । एकदा तमहपवाचनानिरुदिनं वीक्ष्य सूरिरुचे - " वत्स ! मम ध्यानं पूर्ण प्रायमिदं तदन्ते तुभ्यं त्वदिचया प्रदास्यामि वाचनाः” । ततः स्थूलः प्रोचे - "स्वामिन् ! मम कियत्सङ्ख्यं शेषमध्ययनं वर्तते ? ” । गुरुर्विन्दूदध्युपमानत श्राख्यत् । ततः क्रमेण महाध्याने पूर्णे स्थूलन दिवस्तूनानि दश पूर्वाणि यावत्समापयत् । अत्रान्तरे यक्षादयो व्रतिन्यः स्थूलजघवन्दनार्थं समाययुः । प्राकू सूरिं नत्वा ता ऊचुः – “प्रजो ! स्थूलनः क्वास्ति ? ” । सूरिः | स्माह - " लघुदेवकुलेऽस्ति” । ततस्ताः समायान्तीर्विलोक्य स आश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे । तास्तत्र पश्चाननं वीक्ष्य जीताः सूरिमेत्य व्यजिज्ञपन् । सूरिरुपयोगात्तत्त्वरूपमवगम्येत्यादिदेश – “गछत तत्र यूयं वन्दध्वं तत्र वो ज्येष्ठार्य एवास्ति, न तु केशरी" । पुनस्तत्र ता श्राययुः, स्वरूपस्थं स्थूलन ववन्दिरे, श्रीयक स्वर्गगमनस्वरूपमनिधाय संशयं निवार्य तास्तस्यानुजाता निजाश्रयं ययुः । स्थूलनप्रोऽपि वाचनार्थे गुरुमगात् । तदा सूरिर्वाचनां न ददौ "त्वं तस्या अयोग्योऽसी ” त्यादिशत् । स For Private & Personal Use Only www.jainelibrary.org.
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy