SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ %E 5% उपदेशपा. “सुअस्स श्रासायणाए, सुश्रदेवयाणं श्रासायणाए"। श्राशातना तु श्रुतदेवतानां न विद्यते, अकि- तंज, १७ ||श्चित्करी वा इति न वक्तव्यं, न ह्यनधिष्ठितो मौनीन्छः खट्वागमः, अतोऽसावस्ति । न चाकिञ्चित्करी, ॥३०॥ * तामालम्ब्य प्रशस्तमनसः कर्मक्ष्यदर्शनात् । अथवा श्रुतोक्तवचनस्योरायनं तन्नूताशातना, श्रुते श्रीजि नैरित्यनिहितं यन्मन्त्रादिविद्या महति शासनकार्ये सति प्रयुज्या, नान्यथा, या प्रमादादिना आश्चर्य-12 बुझ्या च स्थूलनप्रमुनीन्त्रवत् सन्धिविद्यां प्रयुङ्ग्यात् स श्रुताशातनां तनोति, स च महतीं हानि बनते । तथाहि-पाटलिपुरे श्रीश्रमणसङ्घः एकीयेति दध्यौ-अधुना कराले महति मुष्काले प्रसृते । |धीमतामपि साधूनामनन्यसनतोऽगुण्यमानं श्रुतं विस्मृतं, ततः सम्प्रति श्रुतोहारः क्रियते । ततश्चैकादशाङ्गानि श्रीसको यस्याङ्गाध्ययनोद्देशाद्यासीत्तदमेलयत् । तदा दृष्टिवादनिमित्तं किञ्चिचिन्तयन् || तस्थौ । ततो नेपालदेशस्थं श्रुतकेवलिन नचाहुं ज्ञात्वा सङ्घस्तमाह्वातुं मुनिघयं प्रैषीत् । तौ मुनी गत्वा । नत्वा चेत्यूचाते सूरिं-"स्वामिन् ! वः सङ्घस्तत्रागमनहेतवे समादिशति” । सूरिः प्राह-"महाप्राणा-16 याम ध्यानमारब्धमस्ति, तद् घादशनिवः साध्यं, ततोऽहं नागमिष्यामि, महाप्राणायामे निष्पन्ने । कस्मिंश्चित्कार्य आगते सर्वपूर्वाणि सूत्रार्थान्यां सह मुहूर्त्तमध्ये गुण्यन्ते” । ततस्तौ मुनी गत्वा तघचः । । सङ्घस्याशंसेतां । अथ सङ्घोऽप्यपरमुनिघयं समाहूयेत्यादिदेश-"युवां तत्र गत्वा स सूरिरिति वाच्यः यः श्रीसङ्घस्य शासनं न करोति तस्य को दएको जवेत् ? इति नः शंस, यदि स सूरिरिति वक्ति स ॥२०॥ सङ्घबाह्यः कार्यः, तर्हि हे आचार्य ! त्वं तद्दएमयोग्योऽसीत्युच्चकैर्वाच्यः । तान्यां गत्वा तथैवोक्तं, सूरिः। A5%%A5% Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy