SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 14 Jain Education International 2010 तथा महमुदरं पृथ्वी संबन्धि ज्ञेयं, या सर्व वस्तु रक्षति सर्वस्पर्श सहते च ३ । महादश्च समयज्ञः, यः कालोचितं सुभाषितं वक्ति ४ ” । इति श्रुत्वा नृपस्तुष्टस्तं प्रीतिपात्रं चकार । एष वृत्तान्तोऽपि किञ्चि - दुपयोगित्वाचिखितः । इति श्रुत्वा ज्ञानाचारपालकस्य साधोर्जिनाज्ञानुसारेण सर्वाऽपि क्रिया काल एव निष्पादनीया इति स्थितम् ॥ श्री जिनाज्ञानुसारेण स्वाध्यायस्य वर्णनम् । श्रुत्वा स्वाध्यायकाले हि श्रुतानुयोगमाचरेत् ॥ १ ॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती अष्टादशस्त सप्तपञ्चाशदधिकद्विशततमं २५७ व्याख्यानम् ॥ अष्टपञ्चाशदधिकद्विशततमं २५० व्याख्यानम् ॥ द्वितीयो विनयाचारो लिख्यते श्रुतस्याशातना त्याज्या तद्विनयः श्रुतास्मकः । शुश्रूषादिक्रियाकाले तं कुर्याज्ज्ञानिनामपि ॥ १ ॥ स्पष्टः । नवरं श्रुतं इव्यभावनेदनिनं । तत्र इव्यश्रुतं पुस्तकाक्षरादिकं, तस्याशातना पदसंघट्टनं निष्ठ चूत बिन्दुनाऽक्षरप्रमार्जनादिका ज्ञेया । जावश्रुतस्याशातना सा यत्परमात्मप्रोकपदार्थे स्वात्मनि प्रवृत्तस्य शेया, चतः प्रतिक्रमणावश्यके त्रयस्त्रिंशदाशातना वर्णनावसरे इत्थं निवेदितमस्ति, तथाहि For Private & Personal Use Only www.jainelibrary.org.
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy