SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ - उपदेशप्रा. ॥१एना परं मया मनसि किञ्चिदपि श्र(न)शुनं ध्यातं, तेन जगद्गुरुणाऽनेकेषां विधा दारिद्याणि निहतानि, अहं- संज्ञ. १७ तु निर्जाग्यशेखरः किश्चिदपि ग्रहणे न क्षमोऽजूवं, तथाप्यनेन क्षमासमुघणावसानेऽपि शुलाध्यवसायाव-18 काशो मथि निहितः । तेन प्रजावेगात्र संयमं केवलं चालने"। इत्यादि देशनायां स्वचरित्रं प्रोच्याने-18 कान् जीवान स्वात्मधर्मरसिकान् विधास्यति । ततः क्रमेणानशनं कृत्वा महानन्दपदमनन्तसुखास्पदं । प्राप्स्यतीति॥ हेयस्वरूपं विनयैर्विवज्य, गोशालवृत्तान्तममुं निशम्य । शाशातना स्वट्पतमा गुरूणां, कार्या न देहेर्न मनोवचोनिः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्धवृत्तौ सप्तदश स्तम्ले पञ्चपञ्चाशदधिकदिशततमं २५५ व्याख्यानम् ॥ ॥ समाप्तोऽयं सप्तदशः स्तम्नः॥ ॥रए॥ ___ JainEducation international 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy