SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ यानि कर्माणि विदधाति तानि जीवस्तु विस्मृतिपदं नयति, परं कर्माणि तु समयसमयोपेतानि जीव न | विस्मरन्ति, एवमनेकमध्ये संस्थितं तं गृह्णन्ति । तदनुसारेणाग्निकुमारदेवत्वेनोत्पतिता । ततो मनुष्यत्वं । है लब्ध्वा साधुसंगत्या सम्यक्त्वं संयमं च लप्स्यते । क्रमेण कालं कृत्वा दक्षिणपार्श्वस्यासुरकुमारदेवत्वं ग्रहीष्यति विराधितश्रामण्यत्वात् , अन्यथा साधूनां वैमानिकेष्वेवोत्पत्तिः स्यात् । ततः स निःसृत्य । मनुजत्वं खब्ध्वा दक्षिणनागकुमारत्वं सुवर्णकुमारदेवत्वं दक्षिणस्तनितकुमारे । ततो मानुष्यं, तत्र विराधितसंयमेन ज्योतिर्देवत्वं । ततो निःसृत्य मनुजन्नवे संयमं प्रपाहयाद्यकहपेऽङ्गना, श्राराधितचरणत्वात् ।। आराधना चेचं-चरणप्रतिपत्तिसमयादारज्य मरणान्तं यावन्निरतिचारतया तस्य पालना । ततो नर-14 | नवं प्राप्य तृतीयदेवलोकं । उक्तं च पश्चमाङ्गे–“एवं सणंकुमारे तहा बंगलोए महासुक्के आणते |श्रारणे से णं ततो अविराहियसाममे कालमासे कालं किच्चा सबढसिझे महाविमाणे देवत्ताए उववक्रि-: हिति से णं ततो हंतो श्रमतरं चयं चइत्ता" महाविदेहे समृधिपूर्णकुले उत्पद्य नरत्वेन शुजगुरुसंयो। | गेन प्राप्तदर्शनः सर्वोत्कृष्टसंयमतपोनिः केवलज्ञानमुपार्जयिष्यति । तदा श्रीश्रमणसङ्घमाकार्य स्वचरित्रं । | गोशालादिकं प्रकाशयिष्यति-"जो आर्याः ! अहमरिहन्ताचार्योपाध्यायाद्याशातनाविधायकोऽनन्त| संसारे प्ररित्रमितः। तथा युष्मानिन विधेयं, मया त्वज्ञतया महामौढ्यं विहितं, हा हा त्रिजुवनतारण| समर्थविलोकितसमस्तत्रिनुवनपदार्थसार्थेत्याद्यनन्तानन्तगुणसमन्विताः श्रीवीरतीर्थनाथगुरवो मिखिताः, www.jainelibrary.org Jain Education International 2010 For Private & Personal Use Only
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy