________________
उपदेशप्रा.
॥१७॥
असन्नी १ सरीसिव २ परकी ३ सीह ४ उरगि ५४ी ६ जति जा नहीं।
स्तंन. १७ कमसो उक्कोसेणं सत्तमिपुढवीं मणुबमठा ॥१॥ 18 ततश्चर्मपक्षिषु चर्मचटीवागुखादिषु सोमपक्षिषु राजहंसादिषु चेत्यादिपक्षित्वं प्राप्य जुजपरिसपत्वेना
नेकसहस्रकृत्व उत्पतिता । तत उरःपरिसर्पत्वेनाजगराशालिकादिषु अनेकशतसहस्रकृत्व उत्पतिता। अथाशातिकाजीवस्तु ग्रामनगरचक्रिसैन्यं विनाशयति, कदाचिदुत्पद्यतेऽश्वादिखाखादिकमध्ये नूमावमुखासङ्ख्येयत्नागादारन्योत्कृष्टतो पादशयोजनप्रमाणः संमूर्बिममिथ्यात्वी जायते स यदा पार्श्व परावर्तयति। तत्र गर्ता पतति, तत्र सैन्यादिविनाशः स्यात् , स पर्याप्तः अन्तर्मुहूर्तायुषा विनश्यति । तथाशालिका-14
जीवस्य दीन्धियत्वमपीछन्ति केचित् । अत्र चतुर्थोपाङ्गानुसारेण पञ्चेन्धियः प्रोक्तः इति । तदनु स एक-1 साकुरविक्षुरगंमिपदहस्तिसनखिषु अनेकशतसहस्रकृत्वोऽवतरिता । ततो जलचरेषु । ततश्चतुरिन्धियत्नवेषु |
बन्धियेषु च। ततो वनस्पतिकायेषु वायुतेजस्कायिकपृथ्वीकायादिषु सर्वत्र प्रत्येकमनेकशतसहस्रकृत्व || उत्पतिता । ततो राजगृहपुरे जघन्यमध्यमोत्कृष्टवेश्याजवाँस्त्रीन् प्राप्स्यति । ततो विजबालिका नविता। पितृन्यां महामहेन विवाहः कारितः। क्रमेण श्वशुरगृहे संजातगर्भवती पितुर्गुहे गमनायाशुलशकुनेन ए॥ कृतप्रयाणाऽन्तरा मार्गे रात्रौ दावाग्निज्वालाजिः पीमिताऽनेकविलापपराऽनन्यगतिका जस्मराशि प्राप्स्यति । पूर्वमनेन जीवेन संयमधारिणां कोष्ठका ज्वालिता अजूवन् , तत्कर्म उदयागतं । आत्मा
Jain Education International 2010_001
For Private & Personal use only
www.jainelibrary.org