________________
Jain Education International 2010
स्पष्टः । जावार्थस्तु मंखलीपुत्रज्ञातेन ज्ञेयः । तथाहि - श्रावस्त्यां श्री वीरप्रनुच्योऽमर्षपूरितो वादक - रणार्थ मंखसीपुत्रं समागन्तं दृष्ट्वा गौतमादिश्रमणेन्यः प्रजुषाऽऽदिष्टं - " श्रत्र मंखलीसुतः समेति, युष्माजिस्तदृष्टिपुरो न स्थेयं” ततः सर्वेऽपि सुनक्षत्र सर्वानुभूतिसाधुच्यां विनाऽन्ये दूरं तस्थुः । इतश्च स एत्य जिनं स्माह - " अहं सर्वशोऽस्मि । श्रस्मदीयश्रुते पञ्चलाः पष्टिसहस्राः षट्शतानि त्रयश्च | जेदाः कर्मणां सन्ति, तेषां ये सिध्यति । तथा हे काश्यप ! तव शिष्यो गोशालोऽनूत्स मृतः । श्रहं तु बहुबुद्धिमान् सप्तदेदेषु परावर्तनां करोमि - राजगृहे उदायिशरीरं त्यक्त्वा एयकदेहे धाविंशतिवर्षाणि यावत् स्थितः । तत्तनुं मुक्त्वा दकपुरे मल्लरामदेहे एकविंशतिवर्षाणि तद्विहाय चम्पापुर्या ममितदेहे विंशतिवर्षाणि तरिग्रहं विमुच्य वाणारस्यां रोहस्य देहे एकोनविंशतिवर्षाणि तत्प| रित्यज्यासंजिकायां नाराज देहेऽष्टादशवर्षाणि विहाय विशालायामर्जुनदेहे सप्तदशवर्षाणि तद्देहं त्यक्त्वा श्रावस्त्यां मंखली पुत्र देहं पर पहसहनक्षमं ज्ञात्वाऽत्र पोकशवर्षाणि यावत् स्थितिं करिष्यामि । काश्यप ! त्रयस्त्रिंशदधिकशतवर्षैः कृत्वा सप्तदेहपरावर्तना कार्या, एतदस्मास्त्रेऽनिहितं" । प्रभुः प्राह - "किं मुधाऽऽत्मानं बादयसि एकेनोर्णालोमेन कर्पासपुंजमेन तृणेन वा चोर इव ?” । इति श्रुत्वा जातमन्युः स वीतरागमसमञ्जसवचोनिराशातनां चकार । तदा प्रभुधर्मनक्तः सर्वानुभूतिसाधुस्तमाह“किं मृषा वदसि ? तेजोलेश्यादिविद्यादायक गुरोराशातनां करोषि ?” । श्रुत्वेति क्रुद्धस्तं मुनिं तपस्ते - + जसा जस्मसादिधाय पुनः स्वामिनमनिन्दयत् । ततो जिनान्तेवासिसुनक्षत्रमुनिस्तमिति स्माह - "किं
For Private & Personal Use Only
www.jainelibrary.org