SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ गामी, एवं जव्यानामपि केषाश्चित् सिधिगमनासंजवात् । उक्तं च-"जवा वि न सिनिस्संति के इत्यादि । जव्यविपरीता अजव्याः, तथा च ते कदाचिदपि संसारस्य पारं न प्राप्ताः, न प्राप्नुवन्ति, न 3 प्राप्स्यन्ति इति । इह जव्याजव्यत्वलक्षणमेवमाचदते वृक्षाः-संसारविपक्षलूतं मोदं मन्यते, तत्प्राप्यजिलापं वहति "किमहं जव्योऽनव्यो वा ? यदि जव्यस्तदा शोजनं, श्रथाजव्यस्तदा धिड्यां" इत्यादि-12 चिन्तां कदापि करोति स इत्यादिचिह्नन ज्ञायते जव्य इति । यस्य तु जातुचिदपि नेयं चिन्ता समुत्प-3 ६ ना समुत्पद्यते समुत्पत्स्यते वा, असावनव्य इति ज्ञायते । उक्तं चाचाराङ्गवृत्तौ-"अजव्यस्य हि । नव्यानव्यशङ्काया अजावात्" इति । अत्रार्थे महाऽजव्यपातकपापिनः संवन्धः संदेपतः । तथाहि श्रावस्तीपुरीशपुत्रः स्कन्दकः श्रीमुनिसुव्रतान्यर्षे प्राप्तश्राधधर्मः । श्रन्यदा कुम्नकारपुरतः समागतेन पालकपुरोहितेन सह जूपसजायां धर्मवादं चकार । स्कन्दकेन स जितः । ततो वैराग्येण स्कन्दको जिनाच्यणे दीक्षां जग्राह । एकदा जिनं प्राह-"यदि प्रजोरादेशः स्यात्तदाऽहं स्व(जगिनी)देशं ब्रजामि। ततः प्रनुः प्राह-"महानुपसर्गो जावी, त्वां विना सर्व आराधका नाविनः। स श्राह "आराधनासाधनं हि नोपसर्गस्तपस्विनाम् । मुःखायते महानन्दमहानन्दानिखापिणाम् ॥ १॥" ततः स पश्चशतमुनिभिः सह विहरन कुम्लकारपुरोद्याने समागात् । तं श्रुत्वा पालकः पूर्ववैर-12 शम्यर्थ वने वालुकासु बुन्नं शस्त्राणि संगोप्य नृपं स्माह-"वाज्यं ग्रहीतुममी स्पृहयन्ति विद्यमानं मा त्वां हत्वा" । ततो नृपप्रत्ययार्थ तानि शस्त्राणि प्रदर्य तेषां हिंसार्थ नृपादेशं प्राप्य तान् संयतान् -964 --- - २ For Private Personal Use Only www.jainelibrary.org ___JainEducation international 2010_05
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy