________________
उपदेशमा
॥१५॥
-500
यतो विज्ञेयं । अथवाऽजानन जावार्थमुत्सूत्रं प्ररूपयति, निवारितोऽपि न तिष्ठति तस्यानिनिवेशरूपं ३॥ सांशयिकं सूत्रेऽर्थे तनये शङ्कितः प्रकाशते, न चान्यं पृच्छति तत् ।। अनाजोगिकं त्वेकेन्धियाणाम-2 ज्ञानरूपं, तत्त्वातत्त्वविचाराजावादिति ५। तथा बहुनिः प्रकारैर्बहुधा मिथ्यात्वं स्मृतं-निगदितं । 8 तथाहि-विधिकौमुद्यां त्रिसप्ततिजेदाः सन्ति, क्वचिदेकविंशतिप्रकारा वर्तन्ते, तत्स्वस्वस्थानाशेयमित्यर्थः। अथ मिथ्यात्वस्थितिमाह
अजव्याश्रितमिथ्यात्वेऽनाद्यनन्ता स्थितिद्भवेत्।सा जव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता ॥१॥ A स्पष्टः। उपलक्षणार्थमिह मिथ्यात्वकासचिन्तायां चतुर्नङ्गी, तद्यथा-अनाद्यनन्तं १, अनादि
सान्तं ५, साद्यनन्तं ३, सादिसान्तं ५ च । तत्र मिथ्यात्वं विपरीतरुचिरूपं अनव्यानामनाघनन्तं विज्ञेयं, अनादिकालात्तेषु तत्सनावादागामिकाले कदापि न तदलावाच्च । जन्यानां पुनर्मिथ्यात्वमनादि-15 में सपर्यवसितं, इदमुक्तं भवति-योऽनादिमिथ्यादृष्टिः सन् जन्यजीवः सम्यक्त्वं खप्स्यते तस्य तदन्तो है
जात इत्यं तस्य मिथ्यात्वमनादिसान्तं । यस्त्वनादिमिथ्यादृष्टिः स सम्यक्त्वं खब्ध्वा केनापि कारदणेन पुनर्मिथ्यात्वं याति तस्य तत्सादि, सम्यक्त्वलाजादनन्तरं तत्प्राप्तेः सादित्वात्, मिथ्यात्वे च जघ-|
न्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्त्वाशातनादिपापबदुखतयाऽपार्धपुद्गलपरावर्त यावस्थित्वा यदा पुनरपि सम्यक्वं बजते तदा तत्सान्तं ।। साधनन्तमिति तृतीयजङ्गस्तु शून्य एवेति ३ । अत्र शिष्यो जव्याजव्यस्वरूपं पान, तदा गुरुराह-मुक्तिपर्यायेण भविष्यतीति जन्यः सिधिगमनयोग्यो न पुनरवश्यं सिधि
॥रए॥
For Private Personal Use Only
___Jain Education International 2010
www.jainelibrary.org