SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_ तथोम्माग निर्वृतिपुरीं प्रति अपन्था वस्तुतत्त्वापेक्ष्या विपरीतश्रद्धानज्ञानानुष्ठानस्वरूपस्तत्र मार्गसंज्ञा ३ । तथा मार्गे ( वस्तुतत्त्वश्रद्धानरूपे ) श्रमार्गसंज्ञा ४ । तथाऽजीवेष्वाकाशपरमाण्वादिषु जीवसंज्ञा " पुरुष एवेदं" इत्याद्युजयगमात् । तथा क्षितिजल पवन हुताशन यजमानाकाशचन्द्रसूर्याख्याः । इति मूर्तयो महेश्वरसंबन्धिन्यो जवन्त्यष्टौ ॥ १ ॥ इति । तथा जीवेषु पृथिव्यादिष्वजीवसंज्ञा, यथा- न जवन्ति पृथिव्यादयो जीवा, उन्चासादीनां प्राणिधर्माणामनुपलम्नात्, घटवत् इति ६ । तथाऽसाधुषु षड्जीवनिकायवधप्रवृत्तेषु साधुसंज्ञा ७ । तथा साधुषु महाव्रतिषु साधुसंज्ञा, यथा - नास्त्येषां गतिः, अपुत्रत्वात् स्नानादिविरहितत्वात् इत्यादि विकरूपात्मिकेति । तथाऽमुक्तेषु सकर्मसु खोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यतः अणिमाद्यविधप्रासैश्वर्याः कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमस्तरम् ॥ १ ॥ इत्यादि । तथा मुक्तेषु सकलकर्मकृत विकाररहितेष्वनन्तज्ञानदर्शनसुखवीर्ययुक्तेषु श्रमुक्तसंज्ञा १० । अधुना पञ्चधा मिथ्याखं - तत्राद्यमानिग्रहिकं - कुछ ष्टिवासितानामस्मन्मतमेव प्रमाणमिति १ । अनानिग्रहिकं सर्वे देवा गुरवश्च नमस्याः, सर्वोऽपि धर्मः कार्यः इत्यननिग्रहवतां ज्ञेयं २ । श्रभिनिवेशिकं तु संप्राप्तश्री मदाईतमतानां केनापि यथास्थितत्वे प्ररूपिते सति मत्सरादिना तदन्यथा वाच्यमानस्यावसेयं । श्रथवाऽनाजोगेनोत्सूत्रे प्ररूपिते सति पश्चाज्ज्ञातेऽपि वस्तुतत्त्वे स्वनपितमेवाजिनिवेशेन समर्थ - For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy