SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तन. १७ 'जे लोगुत्तमसिंगा लिंगदेहाऽवि पुप्फतंबोलं । आहाकम्मं सवं जलं फलं चेव सञ्चित्तं ॥ १ ॥ मुंजंति श्रीपसंगं ववहारं गंथसंगहं जूसं । एगागित्तनमणं सवंदविहिरं वयणं ॥२॥ चेश्यमगश्वास वसहीसु निच्चमेव संगणं । गेयं निश्रवरनाणऽचावणमवि कणयकुसुमेहिं ॥३॥ तिविहं तिविहेणेअं मिलत्तं वजिअं जहिं दूरं । निजय ते ससा अन्ने उण नाम, चेव ॥४॥ अथ त्रिनिः प्रकारैमिथ्यात्वं कायवाङ्मनोदैयिं । उक्तं च पूज्यैः एअं अणंतरुत्तं मिळ मणसा न चिंत करेमि । सयमेव सो करेऊ अन्नेण कए व सुठु कयं ॥१॥ एवं वाया न जण करेमि अन्नं च न जण करेह । अन्नकयं न पसंसइ न कुणइ सयमेव काएणं २ ___करसन्नन्नमुहखेवाइहिं न य कारवेश अमेणं । अमयकयं न पसंसई अमेण कए व सुठुकयं ॥३॥ तथा दशभिः प्रकारैरिति दशधा मिथ्यात्वं । यतः स्थानाङ्गे-दसविहं मिलत्तं पन्नत्तं, तं जहाअधम्मे धम्मसन्ना १, धम्मे अधम्मसन्ना २, उम्मग्गे मग्गसन्ना ३, मग्गे उम्मग्गसन्ना ४, अजीवे जीव सन्ना ५, जीवे अजीवसन्ना ६, असाहुसु साहुसन्ना , साहुसु असाहुसन्ना , अमुत्ते मुत्तसन्ना ए, & मुत्ते अमुत्तसन्ना १० अत्राधर्मे शुजलक्षणविहीनत्वादनागमेऽपौरुषेयादौ धर्मसंज्ञाऽऽगमबुद्धिमिथ्यात्वं विपर्यस्तत्वादिति १ । धर्मे कर्मवेदादिशुम्धसम्यग्वते आप्तवचनेऽधर्मसंज्ञा-सर्व एव पुरुषा रागादिमन्तो | सर्वज्ञाश्च, पुरुषत्वात्, अहमिव, इत्यादिप्रमाणतो नाप्ताः । एवं कुविकट्पवशादनागमबुधिरिति । ॥११॥ Jain Education International 2010 J uli For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy