________________
उपदेशप्रा.
स्तन. १७
'जे लोगुत्तमसिंगा लिंगदेहाऽवि पुप्फतंबोलं । आहाकम्मं सवं जलं फलं चेव सञ्चित्तं ॥ १ ॥ मुंजंति श्रीपसंगं ववहारं गंथसंगहं जूसं । एगागित्तनमणं सवंदविहिरं वयणं ॥२॥ चेश्यमगश्वास वसहीसु निच्चमेव संगणं । गेयं निश्रवरनाणऽचावणमवि कणयकुसुमेहिं ॥३॥ तिविहं तिविहेणेअं मिलत्तं वजिअं जहिं दूरं । निजय ते ससा अन्ने उण नाम, चेव ॥४॥ अथ त्रिनिः प्रकारैमिथ्यात्वं कायवाङ्मनोदैयिं । उक्तं च पूज्यैः
एअं अणंतरुत्तं मिळ मणसा न चिंत करेमि । सयमेव सो करेऊ अन्नेण कए व सुठु कयं ॥१॥
एवं वाया न जण करेमि अन्नं च न जण करेह । अन्नकयं न पसंसइ न कुणइ सयमेव काएणं २ ___करसन्नन्नमुहखेवाइहिं न य कारवेश अमेणं । अमयकयं न पसंसई अमेण कए व सुठुकयं ॥३॥
तथा दशभिः प्रकारैरिति दशधा मिथ्यात्वं । यतः स्थानाङ्गे-दसविहं मिलत्तं पन्नत्तं, तं जहाअधम्मे धम्मसन्ना १, धम्मे अधम्मसन्ना २, उम्मग्गे मग्गसन्ना ३, मग्गे उम्मग्गसन्ना ४, अजीवे जीव
सन्ना ५, जीवे अजीवसन्ना ६, असाहुसु साहुसन्ना , साहुसु असाहुसन्ना , अमुत्ते मुत्तसन्ना ए, & मुत्ते अमुत्तसन्ना १० अत्राधर्मे शुजलक्षणविहीनत्वादनागमेऽपौरुषेयादौ धर्मसंज्ञाऽऽगमबुद्धिमिथ्यात्वं
विपर्यस्तत्वादिति १ । धर्मे कर्मवेदादिशुम्धसम्यग्वते आप्तवचनेऽधर्मसंज्ञा-सर्व एव पुरुषा रागादिमन्तो | सर्वज्ञाश्च, पुरुषत्वात्, अहमिव, इत्यादिप्रमाणतो नाप्ताः । एवं कुविकट्पवशादनागमबुधिरिति ।
॥११॥
Jain Education International 2010 J
uli
For Private & Personal use only
www.jainelibrary.org