SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ % गैरिकनक्तिकारककार्तिकश्रेष्ठिन इव वा। ज्ञावमिथ्यात्वं तु प्रत्यहं त्रिकालाप्रणीतपदार्थेष्वनादरः।। दानिश्चयव्यवहारमिथ्यात्वयोरपि अयमेवार्थः स्वधिया वाच्यः । अथ चतुर्निः प्रकारैरिति चतुर्धा खौकिक-18 देवगतं १, खौकिकगुरुगतं २, लोकोत्तरदेवगतं ३, लोकोत्तरगुरुगतं । । तत्र हरिहरब्रह्मलम्बोदरगोत्रज-2 त्रिपालादीनां पूजनं प्रथमं मिथ्यात्वं १ । नागवतसंन्यासियोगिजङ्गमब्राह्मणादिलौकिकगुरूणां पूजनं में माननं वितीयं तदिति । सोकोत्तरदेवेषु यात्रादिमाननं हे अमुकप्रनो ! यदि ममैवं कार्य जविष्यति । तदाऽहं श्रीफलं स्नात्रं दीपकं नित्यावलगनं अष्टनेदादिपूजाकरणं च दास्य इत्यादि संसारार्थ माननं । - स्तवनं चेदं-हे प्रजो ! त्वं सत्योऽसि, मदीयं विवाहादि मुर्खनं कार्य त्वयैव निष्पादितं । अधुना मत्पु नुषायुगखं कुशखं कुरु इत्यादिविविधप्रकारैर्जना अविकारिणोऽविनाशिनो दूषणं ददति । हा हा [धिग्मोदय मिथ्यात्वव्याप्तात्मनिकेतनानां, कंच खोगुत्तरदेवम्मि वि खोश्यदेवाण जाणि सिंगाणि । श्वापरिग्गहाइणि तेसिमारोवणं मिला ॥१॥ ? 8 इति तृतीयं ३ । खोकोत्तरगुरुगत पार्श्वस्थादीनां गुरुत्वबुझ्या वन्दनादिविधानं । अथवा खोकोत्तर देवगतमिळ शेयं-परतीक्षिकसंगृहीतजिनबिम्बवन्दनादिकं त्याज्यं, तथा जिनमन्दिरेऽपि श्रबलानां श्राविकायां रात्रौ प्रवेशः श्रमणानां च वासः-श्रवस्थानं बखिदानं स्नानं च न विधेयं, अथवा तम्बो-12 बादिदानजहणजमक्रीमनान्दोखननृत्यप्रेक्षणादीनि खौकिकदेवगृहेष्विव यत्रार्हचैत्ये क्रियन्ते तक्किनचैत्यं । वय । तथा खोकोत्तरगुरुगतं चेदं प्रोतं पूर्वसूरिणा www.tainelibrary.org. Jain Education International 2010.05 For Private & Personal Use Only
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy