________________
उपदेशप्रा.
स्तंन.१७
॥१०॥
धर्मावष्टस्य मे यो धर्मदान विधायिनः। तवानृणोऽहं नैव स्यां ब्रवीमि किमतः परम् ॥१॥" सुरः स्वापराधं मयित्वा सुरखोकमगात् । सूरिरप्यालोचितप्रतिक्रान्तः तपोऽत्युग्रं चकार ॥
आषाढसूरिरिति दर्शनसंशयं प्राक्, चित्ते बजार तदमु ( सौ ) न तथा विधेयः । जावः स एव वहते स्म यथा च पश्चा-त्सर्वैस्तथा व्रतिवरैः सततं स जाव्यः॥१॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामपदेशप्रासादग्रन्थवृत्तौ सप्तदश.
स्तम्ने दिपश्चाशदधिकदिशततम २५५ व्याख्यानम् ॥
त्रिपञ्चाशदधिकद्विशततमं श्५३ व्याख्यानम् ॥ अथ मिथ्यात्वजेदानाहएकधा विविधा नूनं चतुर्धा त्रिविधा मतम् । दशधा पञ्चधा चैव मिथ्यात्वं बहुधा स्मृतम् ॥ १॥ | एकप्रकारेण मिथ्यात्वं श्रीमन्मुनीन्त्रप्रवचनेऽविश्वासरूपं जीवादिपदार्थेष्वज्ञानं च १ । पान्यां प्रकाराज्यामिति विधा मिथ्यात्वं व्यक्ताव्यक्तरूपं, तत्र व्यक्तं स्पष्टं चैतन्यानां संझिपञ्चेन्धियादिजीवानां प्रमाणवाक्ययुक्तिजिरेकान्तपतस्यैव पुष्टिविधायकादीनां व्यक्तं मिथ्यात्वं स्यात् । अव्यक्तं तु यदनादिकालं यावन्मोहनीयप्रकृतिरूपं मिथ्यात्वं सद्दर्शनरूपाद्यात्मगुणवादकं जीवेन सह सदाऽविनाजावेन जवति, तदपरं निगोदादिजीवानां शेयमिति । अथ अन्यजावान्यां तद्विधा, तत्र बाह्यवृत्त्या मिथ्यात्वाचारं विदधन्नप्यन्तवृत्त्या निर्मखत्वं कुमारपाडोपरोधेन सोमेश्वरयात्रां वितन्वानश्रीहेमचन्मगुरोरिव
CANAGAR
॥१
॥
For Private & Personal Use Only
www.jainelibrary.org
___Jain Education international 2010