SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ स्तंज.१४ उपदेशप्रा. विएमूत्रे च चिरं यस्या मर्दिते साऽपि नन्दिनी । मत्कान्तमहरत्तन्मे जातं शरणतो जयम् ॥१॥ IPL इति श्रुत्वापि भूषणग्रहणोत्सुकं गुरुं चतुर्थकथामाख्याति स्म-क्वापि ग्रामे एको विप्रो धर्मधिया मूढः ॥१च्या सरोवरमचीखनत् । तस्य पाट्यां गगयझं मुहुश्चकार । स जूदेवोऽन्यदा मृत्वा गग उदपद्यत । अन्येद्युः स्वपुत्ररेव स ागो यो हन्तुं नीयमानः स्वोपझं तत्तटाकादि दृष्ट्वा स्वजातिं स्मरन् बुबुशब्दं मुहुर्व्यधात् । तश्चैको ज्ञानी मुनिस्तत्पूर्वनवं ज्ञात्वाऽऽहBI खानितं हि त्वयैवेदं सरो वृद्धाश्च रोपिताः। प्रवर्तिता मखाश्चापि किं बुबु कुरुषे पशो ॥१॥ 4 ततोऽन्यः पुत्रादिनिस्तद्वृत्तान्तं पृष्टो मुनिः सर्वमुवाच । तदङ्गजाः प्रोचुः-"प्रागनेन निधिस्थान , कृतं, तच्चेद्दर्शयति तदा सत्यं मन्यामहे" । लागेन सहसा गत्वा तद्दर्शितं । ततो निःसंदेहाः सर्वे यज्ञनियमं चक्रुः । नागोऽपि विहितानशनो देवयं गतः। | प्रेत्य मे शरणं जावीत्याशया स हिजो यथा । तटाकादि व्यधात्तच्च तस्याशरणतामगात् ॥ १॥ | एवं मयाऽपि जीतेन जवन्तः शरणीकृताः। चेन्मुष्णन्ति तदा मेऽपि त्राणमत्राणतां गतम् ॥२॥ MI इति श्रुत्वाऽपि लुब्धः स तस्या नरणानि खलौ । एवं षमां कुमाराणामाजरणानि पतगृहे चिक्षेप । ततोऽग्रे गलन्नेकां साध्वीं गुर्विणी जूषिताङ्गीमञ्जिताही दृष्ट्वाऽऽह-“हे व्रतिनि ! शासनोड्डाहकृत् ! मुष्ट-16I ॥१०॥ साध्वि ! त्वं कुत वागता?"। 亨氏卒KKK中六、中六中六六*x*** For Private & Personal Use Only ___JainEducation International 2010LINI www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy