SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. यमहं मधुसर्पिा तर्पयामि दिवानिशम् । दग्धस्तेनैवोटजो मे जातं तचरणामयम् ॥१॥ संज.१७ हे सूरे ! तपत्तव करणं नाई । सूरिस्तं हत्वा जूषणानि जग्राह । ततोऽग्रे वायुकायाख्यमर्जकं वीक्ष्य ? ॥१०॥ गुरुस्तस्यासमरान खातुं सोद्यमी जातः । सोऽपि प्राग्वत्स्वाभिधामुक्त्वा ज्ञातं जगौ-एकः कोऽपि नरो ६ युवा पुराऽपि जूरिबलोऽजूत् । तं वातरोगेण कम्पिताङ्गं वीदय कोऽपीति पृष्टवान्-"पूर्व धावन प्लव* नोद्योगी भूत्वाऽधुना यष्टिमासम्ब्य कस्मासि ? II सोऽवादीद्यो मरुज्ज्येष्ठापाढयोः सौख्यदोऽनवत् । स एव बाधतेऽङ्ग मे जातं हि शरणाञयम् ॥१॥ I I इत्युक्त्वा पूर्ववस्थितस्य शिशोषणान्यग्रहीत् । जूयोऽपि पुरतो बाखं वनस्पतिकायाख्यं वीक्ष्य जूषणग्रहणोत्सुकं गुरुं प्रति स बालो वृत्तं जगाद-क्वापि वने द्रुमे खगा नीमे वसन्ति । अन्यदा तद्दमूले उद्गता खता, तां विखग्य जुजङ्ग श्रारुह्य खगबालाननक्ष्यत् । ततस्ते विहगा इत्थं मियो मुहुराडुः६ अद्य यावत्सुखं वृहे स्थितमत्रानुपनवे । अस्मादेव खतायुक्तादद्यावरणानयम् ॥१॥ सूरिः कयां श्रुत्वाऽऽह-"हे सुजग ! त्वं सुबुधिरसि" इत्युदीर्य कृपां हित्वा जूषणान्याददे ।। ततोऽग्रे प्रस्थितः, बाखं वीदय पप्रच-"किं तवाजिधानं?" स श्राह-"त्रसकायिक" इति श्रुत्वाड ॥१ ॥ खङ्कारानालेत्तुमुत्सुकः सोऽभूत् । तदा स प्राह-"मदाख्यानं श्रुत्वा पश्चाद्यथेलं विधेयं । तथाहि _JainEducation International 2010_0512 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy