________________
"जोः शिशो! त्वमेकाकी कथं घोरेवने भ्रमसि! किं तव नाम "स आइ-"अहं पृथ्वीकायिकनामा त्वचरणमाश्रितोऽस्मि । चौरश्वापदाद्युपत्रवान्मां रद रक्ष ।
बाखं मां दीनतां प्राप्तं पाहि पाहि प्रनो ततः । तैरेव जूषिता सूर्य रहेयुः शरणागतम् ॥ १ ॥ IM इत्याधुक्तोऽपि लुब्धात्मा स सूरिस्तस्य कन्धरां यावन्मोटयितुं लग्नस्तावछावः पुनर्जगौ-"जगवन् !
एकं ज्ञातं शृण, पश्चाद्यथोचितं कुर्या:-क्वापि ग्रामे एकः कुलालो मृदं खनन् खानितः पतन्नवदत्BI यत्प्रसादाद्वलिं निदां ददे ज्ञातीश्च पोषये । साऽप्याक्रामति जूमिर्मा तजातं शरणान्यम् ॥१॥ M हे पूज्य ! अहमपि जीतस्त्वां शरणमाश्रितः, त्वं च मां मुष्णासि, ततः शरणानयमजूत्" । "हे बाल ! |
त्वं दक्षोऽसि" इत्युक्त्वा तं बालं हत्वाऽसङ्कारान् गृहीत्वा पतगृहेऽक्षिपत् । ततः पुरो व्रजन अप्कायाख्यं वितीयं वालं प्राग्वदद्राक्षीत् , तस्याप्यलङ्कारांस्तथैवादातमुद्यते बालः स्वज्ञातं प्राह-एको नरः कथासुजाषिताः पुराऽजूत् । सोऽन्यदा प्रोत्तरन् गङ्गां नीरपूरैः प्रवाहितः, तीरस्थलीकैरित्यालापितः-| "हे लक! किञ्चित्सुजाषितं हि । स प्राह
येन रोहन्ति बीजानि येन जीवन्ति कर्षकाः। तस्य मध्ये विपद्येऽहं जातं मे शरणान्नयम् ॥ १॥ सूरिराह-“हे शिशो ! त्वं सुष्टधीतोऽसि” इत्युक्त्वा तस्याचरणानि आददे । ततोऽने वजन तेजस्कायिकाख्यमर्जकं वीदय तद्भूषाग्रहणोद्यतोऽभूत् । सोऽपि शिशुः प्राग्वन्निजानिधानं प्रामुष्कृत्येत्थं वृत्तान्तमुवाच-क्वाप्याश्रमे सर्वदा वहिपूजकस्तापसोऽजूत् । अन्यदाऽनयेन तस्योटजे दग्धे सश्स्यवक्
For Private & Personal Use Only
___JainEducation International 2010xsh
www.jainelibrary.org