SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. 1120911 Jain Education International 2010_ द्विपञ्चाशदधिकद्विशततमं २५२ व्याख्यानम् ॥ सम्यक्त्वे शङ्का न कार्येत्याह नास्ति जीवो न स्वर्गादि जूतकार्यमिहेष्यते । इतिप्रनृतिशङ्कातः सम्यक्त्वं खलु पात्यते ॥ १ ॥ स्पष्टः । अत्रार्थे आषाढसूरेर्ज्ञातं -निर्ग्रन्थगले श्राषाढाचार्या बजूवुः । ते कालधर्म कुर्वते स्वशिष्याय निर्याम्येति शिक्षां प्राहु:- "त्वया देवजवे गतेन मे दर्शनं देयं" । इति बहूनामुक्तेऽपि कोऽपि देवगतेनगात् । अम्यदाऽत्यन्तवचनं स्वशिष्यं निर्याम्योचुः - " हे वत्स ! त्वयाऽवश्यं देवदर्शनं देयं" इति नृशं प्रार्थयत् । तत्प्रपद्य विपद्य स देवीजूतोऽपि सुरकार्ये विलम्बितः स शिष्यो द्रुतं नाययौ । तस्मिन्ननागते गुरुरेवं व्यचिन्तयत् - " मयाऽनेके विनेया निर्यामिताः, मघाचं प्रतिपन्ना श्रपि तेष्वेकोऽपि नागात् । अतः स्वर्गं श्वभ्रं च किमपि नास्ति, अद्य यावन्मुधा क्रियाकष्टं कृतं" इत्यादिमिध्यात्वं श्रितो गळं मुक्त्वा निर्ययौ । अत्रान्तरे स देवोऽवधिना स्वगुरोः स्वरूपं ज्ञात्वा दध्यौ - मोहप्रेरिता यावन्नाम कर्म कुर्वते । तावदेतान् विबोध्याहं कुर्वे सन्मार्गमाश्रितान् ॥ १ ॥ ध्यात्वेति स सुरः स्वगुरोर्गमनाध्वनि एकग्रामपार्श्वे दिव्यं नृत्यं विचक्रे । स सूरिस्तन्नाव्यं प्रेक्षमाण ऊर्ध्व एव हि परमासी मतिचक्राम । दिव्यानुभावतः दुधातृषाश्रमान्नाशासीत् । देवेन तस्मिन्नृत्ये संहृते स पुरोऽचलत् दध्यौ च- "अहो ! अद्य क्षणमेकं सुखं दृष्टं" । अथ स देवो दध्यौ - " किञ्चिदपि व्रत|मस्यास्ति न वा ? इत्यहं परीक्षे" ततो देवेन राजकुमारवालो जूरिभूषणभूषितः कृतः । सूरिस्तं वीक्ष्याह For Private & Personal Use Only स्तंज. १७ ॥१०७॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy