________________
549
पाएमासिकं तपश्चैकं चतुर्मास्याश्चतुष्टयम् । सोऽष्टमानां शतं षष्ठतपसां के शतेऽकरोत् ॥ १॥ तत्पल्य एकादशापि मासस्य संलेखनां कृत्वा केवलज्ञानेन मुक्तिमाददिरे । अन्यदैकादश्यां मौनसंश्रिते सुव्रते एकस्य साधोः कर्णे तीव्रा वेदना समजूत् । इतश्च मिथ्यादृग्व्यन्तरसुर एकः सुव्रतमुनिं चालयितुं तत्साधोदेहेऽवतीर्य रात्रौ वेदनामकरोत् । अथ सुव्रतं प्रति स साधुरवक्-"श्राधनिकेतनं गत्वा
मदीयाङ्गस्वरूपं कथय, यथा मम चिकित्सां कारयेत्” । सुव्रतो दध्यौ-"अद्योपाश्रयादहिर्गमनं ४ मिया निषिध, मौनं च कृतं, तत्कथं गृहस्थसमीपे गामि ?" । इति चिन्तयन्तं सुव्रतानगारं प्रति सको
पाटोपः स वदन् धर्मध्वजेन निर्दयमतामयत् । तदा सुव्रतर्षिर चिन्तयत्-"नास्य महात्मनो दोषः, किं तु ममैव, यस्मादहं चिकित्सां न कारयामि" इत्यादिलोकोत्तरध्यानारूढं निश्चलं सुरगिरिवदकम्प्यस्वरूपं तं मत्वा स सुरः स्थिरो बजूव । सुव्रतसाधु वनां नावयन् लोकालोकप्रकाशकं केवलज्ञानं प्रपेदे । तदाऽऽसन्ननिर्जराः पञ्चमज्ञानोत्सवं चक्रुः । चामीकराम्लोजे स्थित्वा दयामयं धर्ममवदत, बहन जव्यान् पृथ्व्यां विहरन प्रबोधयन् प्रान्ते संलेखनां विधाय सिधिसुखं समापेति ॥
इति नेमिमुखादेकादशीमाहात्म्यमुज्ज्वतम् । आकर्ण्य पौरसहितो हरिराराधयत् स्वयम् ॥ १॥ श्वमाराधयन्त्येनां यथाशक्ति यथाविधि । ते नुक्त्वा स्वर्गसौख्यानि खजन्ते शिवसंपदम् ॥२॥ ॥श्त्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ सप्तदशस्तम्ले
एकपश्चाशदधिकदिशततमं २५१ व्याख्यानम् ॥ १ सन्धिश्चिन्त्यः।
-6-5-5
.
To३२
___JainEducation International 2010_05
For Private & Personal use only
ब
www.jainelibrary.org