SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. विधिना मार्गशीर्षस्यैकादशीधर्ममाचरेत् । यदेकादशभिर्वरचिरात्स शिवं भजेत् ॥ १॥" स्तंज. १७ READI ततः सजायः श्रेष्ठी तत्तपः स्वीचकार । अन्यदेव्यः सपरिकरोऽहोरात्रपौषधं चक्रे एकादश्यां, ज्ञात वृत्तान्तास्तस्करा रात्रौ समेयुः, तैर्गृहमध्ये धनं पुजीकृतं, यावदन्थि बद्धा पलायन्ति तावत्ते शासनव्या 8 स्तिम्निताः, प्रातऽर्गपालेन दृष्ट्वा दृढं बद्धा राज्ञः पुरो निन्यिरे । नृपो हननार्थमादिष्टवान् । प्राप्तः श्रेष्ठ पौषधं पारयित्वा धनं धनं प्रानृतं कृत्वा तान् दस्यूनमोचयत्-“हे नूप ! ममौकसः कर्मकरा इमे व्यस्त || 18 पृथक् पृथक् पतितमनितो धनरत्नादिकमेनिहमध्यत एकीकृत्य न्यस्तं, पादयो ठतः सङ्घटनं निषेधितं, 16 अतो मदीयनृत्या अमी न वधार्हाः" । इति श्रुत्वा पौराः श्रेष्ठिनः प्रशंसां चक्रुः । तदनु श्रेष्ठी पारणकं | चकार । पुनरेकादश्यां श्रेष्ठी पौषधमगृहीत्, रात्रौ दाववत्पुरे समग्रे वह्निः प्राज्वलत् । सर्वे जना नश्यन्तः | कान्दिशीका जगुः---“हे श्रेष्ठिन् ! जैनमते साकाराणि व्रतानि सन्ति" इति प्रोक्तोऽपि व्रतभङ्गनयात् || क्वचिन्नानश्यत् । श्रेष्ठिनो गृहवक्षारहट्टादीनि न लस्मीबजूवुः । जलधौ पीपवत्तद्गृहाणि वीदय निखिला | नागरास्तद्वतं प्रशशंसुः । ततः पूर्णे व्रते एकादशैकादश वस्तूनि संमीट्य महउद्यापन विधाय सङ्घपूजा-12 दिसप्तदेत्रेषु अव्यं वपन् जनुः कृतार्थमकरोत् । | तस्य चैकादशीपुण्यापामा एकादशाजवन् । दश दश पुत्राः पुत्र्यश्चैकैकाश्च प्रतिस्त्रियम् ॥१॥ एकदा चतनिधरो विजयशेखरसरिस्तत्र समागात तमुक्तवैराग्यवाण्या प्रबुद्धः श्रेष्ठी सनार्यः पुत्रेषु ॥१६ गृहजारंन्यस्यातुल्लैरुत्सवैः सर्वविरतिमग्रहीत् । निरतिचारं चारित्रं पालयन् स पादशाङ्गी पपाठ । तथा सकराकर-CA Jain Education International 2010_01 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy