SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010) सरणिप्रवृत्तिविषये विनिर्मुक्त विलम्बः, शून्यनिकेतनमिव निष्प्रतिकर्माङ्गः, परकृत निलय स्थितिर्यथा भुजङ्गः, परित्यक्तसकलसांसारिकसंबन्धः, पवन इव निःप्रतिबन्धः, जीव श्वाप्रतिहतगतिः, श्रीमजिनप्रवचनानुसारमतिः, विहङ्गम व सर्वतो विप्रयुक्तः, किंबहुना ? श्रीमदनूचानसमुचितज्ञानसमायुक्तः श्रीमान् धर्मघोषनामा गुरुः स्वर्गतरुरिव जङ्गमः समवासापत् । तत्रावनिप्रदेशे सुव्रतानिधान इत्यपतिनिजसुकृतपुञ्जमिव मूर्तिमन्तं प्रकटीभूतं श्रीगुरुं निरीक्ष्य स्वं धन्यमतिमन्यमानः ससंभ्रमं समुत्थाय सविनयं विधिवदनिवन्दितवान् इति । श्रथातः सकलजव्यजनमनःप्रमोद मेडुरता विधानसावधानां कायिकवाचिकमान सिककर्मकदम्बकबदुजवोपार्जित शुभेतर कर्मकलापमहामही रुहसभूल निर्मूलनप्रथमप्रावृषेण्यसजलजलधर वृष्टिप्रकृष्टवृद्धिप्रापितबहुलसलिल समूह तारक जनपुराकलनीय शेव लिनी महाप्रवाहप्रतिमितधारिणीं सकल श्रोतृजनश्रवणपवित्रीकरणमन्त्रमयमहाविद्यामयीं संयोगवियोगादिजिनमतमहादुःखोर्मिमाखासमाकुलमहासाहसिकजनडुराकलनीय पुरन्त संसारपारावारतारणतरी प्रतिरूपां चतुरशीतिलक्षजन्तुयोनिपरिभ्रमणकां दिशी कजन महानिर्वेदजननवाचं विशेषतः पञ्चपर्वाराधनफलां देशनां निशम्य सुव्रतश्रेष्ठी जातिस्मृतिं ललौ । ततो गुरुं स्माह - "हे पूज्य ! मया प्राच्यrव एकादशीतपश्चक्रे, तत्प्रजावेणारणकरूपं प्राप्यात्रैकादशस्वर्णकोटीनां प्रभुः प्रथितः । अथ किं सुकृतं कुर्वे ! यदनस्पफलं भवेत् ?” । गुरुः प्राह - " येन सौख्यं लब्धं तदेव व्रतं त्वं जज, येन निरामयो देहो जातस्तदौषधं पुनः पुनः सेव्यं । यतः - For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy