SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ संज. १० उपदेशमा- दयसदनदूरोत्सारितशघ्यजूतनन्दजेदनिदानः, नवविधश्रीमब्रह्मचर्यगुप्तिसम्यक्संरक्षणैकपरायणः, पुष्क-13 MR दैत्यसमुदायविध्वंसने नारायणः, दूरपरित्यक्तविचिकित्सारत्यरतिनीतिहास्यः, चन्दनचर्चकन्जेदकजनयु-* मसमानमनोविखासः, सर्वथा निर्ममतया निराशीकृतशोकः, निजनिरुपमवचनकसारञ्जितसकराखोकः, | सकखश्रीमदाईतागमपारयायी, जिनगणधरसमनुचीर्णसम्यग्मार्गानुयायी, इहलोकपरखोकनिश्चितः निखिलचराचरजन्तुजातविहितमानापमानप्रशंसननिन्दनखानाखाजसुखदुःखप्रमुखेष्वपिसमानमानसः, निजानुपमश्रीमदाईतमतस्थापनकौशक्षसहनदीधितिसमुदयनिवृत्तप्रचारीकृतसमस्तजुर्मतितामसः, अप्रशस्ताअवधारनिरोधकः, बहुसनव्यजनसमाजबोधकः, परित्यक्तवसु(प)विधमदः, तिग्मरोचिःप्रमिततपोजेदनैपज्यक्रियाप्रतिक्रियमाणपुर्नेद्यऽष्टकर्मगदः, पञ्चविधस्वाध्यायविधिविधानविधापनसावधानः, सकसजग-* अन्तुजातवितीर्यमाणानयदानः, पारावार इव गम्भीरः, मन्दरमहीधर इव धीरः, शङ्ख श्व निरञ्जनः, अज्ञानतिमिरावृतान्तरनयनंजनतावितीर्णतउद्घाटनप्रत्यखतमिलताहेतुपरमज्ञानाञ्जनः, कूर्म इव गुप्ते-3 शान्धियः, समासादितमोहमहामहीपतिविजयः नारएमविहङ्गम श्वाप्रमत्तः, पुष्करपत्रमिव निरुपलेपचित्तः, सहस्रांशुरिव दीप्ततेजाः, रागघेषमहामवविदखनविषयप्रयुक्तमहौजाः, सोम इव सौम्यतागुणगरिष्ठः, सकलसाधुजनप्रकृष्टः, पश्चानन श्व पुष्पवर्षणीयः, सकखजनानिगमनीयः, कुञ्जर श्व शौएमीर्यगुणोपेतः, सकलदोषपोषव्यपेतः, वृषन इव जातस्थामा, बहुवादिविजयप्रवर्धितधामा, पारावारवारिवषिशुभहृदयः, संसारकारागारमोहमहाचरटनिरुतिनुनृत्राणे विहितदयः, गगनमिव निरालम्बः, महानन्दमहानगर ॥१५॥ ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy