________________
Jain Education International 2010
समृद्धदत्तश्रेष्ठयजवत्, तस्य प्रीतिमती पत्नी, तस्याः कुक्षाववातरत् । ततो गर्भमहिना “व्रतं गृह्णामि, अणुव्रत महाव्रतधारकानशनादिभिः पूजयामि, सर्वसंसारिजीवान् व्रतसंपृक्तान् विदधामि, गीतनृत्यवादित्रवार्ता विनोदेषु सम्यग्व्रतपालकगुणान् शृणोमि” इत्यादिदोहदेषु संपूर्णेषु समये रूपलावण्यसंयुतं तनयमसूत । एतस्य नाखपार्थ जुवि खातायां निधानं प्रकटीबजूव । महोत्सवेन सुत्रतानिधानं चक्रे । क्रमा| दन्यस्ताः सकलाः कलाः । यौवने पित्रैकादशकुमारीचिः सह पाणिपीनमहो विदधे । श्रन्यदा पितरि त्रिदिवं गते एकादशस्वर्ण को टिस्वामी स सुब्रतोऽभूत् । एकदा श्री पूज्यवन्दनार्थं गतः । श्रत्र श्रीगुरुवनं, तद्यथा - स्मरशर ( ५ ) मितसमिति जिः समितः, समय (३)मेयगु विनिर्गुप्तः सुमेरुनेत्र (२५) प्रमितजावनाचा विवस्वान्तः, पञ्चमहायममहाजारोहने धुरीणः दिविजमनुज तिर्यग्योनिजात्मजज नितनैरवोपसर्गवगैरप्यरीणः, धाविंशतिपरीषप्रतिपक्षचमूजेता, तर पितुरगनेत्र (२७) प्रमितगुणगरिष्ठ विशिष्टतरमुनिनिकरनेता, पञ्चविधाचार निरतिचारचरण निरतः, प्राकृतजनमूर्ध्ना विधान निदानविषयग्रामविरतः, दूरीकृतत्रिजुवन निवासिजनप्रेष्यता विधानप्रसर्पदर्पप्रसर कुसुमशर विकारः, सम्यगवगतश्री मदार्हतमतसम्मतसूक्ष्मतरविचारसकलजवसिद्धिकलोकहृदयंगमः, सुसंयतपञ्चप्रमिततरखतरकरण तुरंगमः, निजशुद्धादेशदेशना निर्नाशितव्य जन्तुजात जीवितभूतश्री मत्सम्यग्दर्शन निर्नाशनप्रत्यक्ष मिथ्यादर्शनोग्रगरलः, दुर्जनपुर्व चनरचनामचएरुवात्या विसर्पणेऽप्यतरखः, क्षमामार्दवार्जवमुक्तिप्रनृतिदिग्नेदश्री मछ्रमणधर्मसमाराधनसावधानह
१ अजयः
For Private & Personal Use Only
www.jainelibrary.org