________________
उपदेशप्रा.
॥ १८४॥
Jain Education International 2010_08
| गमयामि, परं प्रेत्य हितावहं किञ्चित्करोमि, तद्विना सर्व निरर्थकं" । चिन्तयतीति श्रेष्ठीशे मार्तएको दयोऽभवत् । प्रातः श्रीगुरुं वन्दितुं प्रययौ । गुरुनिर्धर्मदेशना प्रारब्धा
लस्स १ मोह २ वन्ना ३ यंजा ४ कोहा ५ पमाय ६ किवियत्ता ७ । जय सोगा अन्ना १० वरकेव ११ कुरुणा १२ रमणा १३ ॥ १ ॥ इति त्रयोदश काठिया ( कष्टा ) स्त्याज्याः । ये न त्यजन्ति ते नरकं प्राप्नुवन्ति । यतः - कोमस (s) लरका नवनवइसहस्स पंचसया । चुलसी श्रहीय नरए पछाम्मि (से) वाही ॥ १ ॥
हे इन्येश ! वज्रादिदुःख त्यागार्थं नित्यं धर्मो विधेयः । अचिन्त्यो महिमा पुण्यस्य । यतःजर के जीवा मिलादिट्ठी य जहवा जावा । ते मरिण नवमे वरिसम्मि ढुंति केवलिणो ॥ १ ॥
बोधिनां न किमपि दुष्करं । इति निशम्य श्रेष्ठी स्माह - " गृहकर्मरतेन मया नित्यं धर्म कर्तु नो शक्यते, तस्मादेकवासरं ब्रूत, यस्मिन् दिन आराधिते सांवत्सरिकपुण्यमाप्यते” । ततो गुरुरगुणात्"मार्गशीर्षस्यैकादशी सितामष्टप्रहरपौषधोपवासेन सावद्यवाग्रोधेन मौनेन चाराधय, मासेष्वेकादशस्व पि | विधिवत्तपसि पूर्णे सति मुदोद्यापनं विधेहि” । तदाकण्र्यैकादशीव्रतं परिकरयुतेन श्रेष्ठिनाऽङ्गी चक्रे । थोद्यापनं व्रते पूर्णे विधिना विदधे । ततस्तस्य पञ्चदशेऽह्नि सहसा शूलमुत्पन्नं । तघोगेष पञ्चत्वं प्राप्य सुरखोके सुरोऽजनि । तत्रारणे कल्पे एकविंशतिसागरोपमायुष्कं परिपास्य ततश्चयुत्वा इह जरते सौरिपुरे
For Private & Personal Use Only
स्तंभ० १४
॥१०४॥
www.jainelibrary.org