________________
हेमन्ते चैव संप्राप्ते मासे मार्गशिते पुनः । शुक्लपक्ष कुर्यात्पार्थ ! उपोष्यैकादशी शुजाम् ॥१॥ वितक्षविप्रा गृहे यस्य नुञ्जते च दिने दिने । एकादश्युपवासेन तत्फलं खलते नरः ॥२॥ केदारे उदकं पीत्वा पुनर्जन्म न विद्यते । एकादश्युपवासेन पुनर्जन्म न विद्यते ॥३॥ एकादशी यथा पार्थ गर्नवासक्ष्यंकरी । व्रतमेतत्समं पुण्यं न जूतं न लविष्यति ॥४॥ गोसहस्रेण यत्पुण्यं ब्रह्मचारी धनञ्जय । ब्रह्मचारिसहस्रस्य वानप्रस्थस्ततोऽधिकः ॥५॥ वानप्रस्थसहस्रस्य नूमिदानं धनञ्जय । भूमेर्दशगुणं कन्या सर्वाचरणजूषिता ॥६॥ कन्यादशगुणा विद्या पृथिव्यां च धनञ्जय । विद्याशतगुणं दानं यो ददाति बुनुदिते ॥ ७ ॥ अन्नदानात्परं यज्ञं गोमेधं चापि पाएमव । गोमेधशतगुणं पुण्यं अश्वमेधे कृते सति ॥ ७॥ नरमेधेन यज्ञेन अश्वमेधसहस्रकम् । नरमेधशतेनैव केदारे चैव पाएमव ॥ ए॥
एकादश्यामधैर्मुक्तः पुण्यसङ्ख्या न विद्यते । ब्रह्मादिः पाएमवश्रेष्ठ व्रतं चैतत्समाचरेत् ॥ १० ॥ | इति खोकग्रन्थोक्तिहया । श्रीनेमिजिनेश्वरप्रणीतं लोकोत्तरस्वरूपमयं चैकादशीवर्णनं निशम्य श्रीमु|| कुन्दो जिनं प्राह-"केनासौ घनः प्राक् समाराधितः ?” । श्राप्तो हरिं प्रति सुव्रतश्रेष्ठिनः संबन्ध |
जगौ, तद्यथा8 धातकीखएमे विजयपत्तने राज्ञा दत्तसंमान इन्यपतिपुरोगः सूरश्रेष्ठयजूत् । तस्य सुशीला सूरमती KI कान्ता । एकदेन्यः सुखसुप्तो निजान्ते इत्यचिन्तयत्-"प्राक्पुण्यपचेलिमनरेण सौख्यसमनुगतवासरान्
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org