________________
हुपदशप्रा.
संज.१७
|
स्पष्टः । माहात्म्यं चेदं-पारिकायां श्रीनेमिजिनः समवसृतः । उद्यानपाखवाक्यतः श्रीकृष्णो मुदितः सर्वा श्रीशैवेयं नत्वेति देशनामशृणोत् । यतःएगदिने जे देवा चवति तेसि पि माणुसा गोवा । कत्तो मे मणुयत्नवो इति सुरवरो उहिउँ ॥१॥
एवं नरत्वं पुर्खनं ज्ञात्वा न प्रमादो विधेयः । यतःअन्नाण १ संसजे ५ चेव मिलत्ताणं ३ तहेव य । रागो दोसो ५ मनसो ६धम्मम्मि य श्रणायरो ७॥१॥
जोगाण उप्पणिहाणं ७ पमा अठ महानवे । संसारत्तारकामेण सबहा वजियवः ॥२॥ | इत्यष्ट प्रमादा हेयाः । इत्यादिधर्मदेशनां श्रुत्वा इन्धानुजः श्रीजगद्गुरुं प्राह-"राजकार्यव्यग्रेण मया कथमजनं धर्मो विधीयते ? अतो वर्षवासरेषु एकं सारं दिवसं वद" । जगवानुवाच हे वत्स! |
एवं चेत्तर्हि मार्गस्य मासः परे सिते शुजा । एकादशी प्रयत्नेन त्वया सेव्या पीताम्बर ॥१॥
अस्मिन् दिने वर्तमानचतुर्विंशतिकायां त्रयाणां जिनानां पञ्च कट्याणकानि जातानि । यतः- 7 | अस्यां चक्रिपदं हित्वाऽग्रहीदरजिनो व्रतम् । जन्म दीक्षां च सज्ज्ञानं मसी ज्ञानं नमीश्वरः ॥१॥ | इत्यं पञ्चसु जरतेषु नियतं पञ्च पञ्च कट्याणकानि जायन्ते । एवं दशस्वपि क्षेत्रेषु एकत्र मिलनात् |पञ्चाशत्सङ्ख्ययाऽहतां कट्याणकानि भवन्ति । त्रिकालविनेदतः सार्धशतं भवेत् । त्रिंशच्चतुर्विंशतिकामध्ये नवतिजिनानां तानि १५० ज्ञातव्यानि । अतोऽयं वासरः श्रेष्ठतरः । तथा शैवशास्त्रेऽर्कपुराणे ॥४॥
॥१३॥ एकादशीमाहात्म्यं दर्शितं । तथाहि
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org