SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. रूप्यमयं गर्भगृहत्रयं कृत्वा रममणिसुवर्णमयं बिम्बत्रयं स्थापितं, तदने काञ्चनबटानकं कृत्वा तपन-1 स्तंच. १३ " मृत्तिकामयं बिम्ब न्यस्तं । ततः स इन्धः स्वर्गाच्युत्वा संसारं चान्त्वा क्षितिसारे नरवाहननृपोऽनूत् । तत्र कासिमखात पर्वस्वरूपं निशम्य तद्विम्बं संपूज्य जिनान्यणे संयमेन च केवलेन मोहं गतः। नेमेः कल्या एकत्रयं जातं । ततश्चैत्यं खेप्यमयं च बिम्ब खोके पूज्यं जातं । श्रीनेमिमोहतो नवोत्तरनवशततमे वर्षे । काश्मीरदेशाधनश्रायोऽत्र यात्रायै समेतः । जसपूर्णैः कलशैः स्नात्रं कृतं । जलेन विम्बं गलितं । रत्नेन || तीर्थविनाशं वीक्ष्य मासघयमुपवासाः कृताः । ततोऽम्बिकादेशेन काञ्चनवलानकापज्रमय बिम्बं समा-12 नीय स्थापितं । इत्याधुक्रयन्तस्तुतिं श्रीगुरुतो निशम्य सर्वनेदोत्सवैरात्मानं कृतार्थयन् बहुदिनान्यस्थात्।। तत्रापि स एव जगरिन्मालां परिदधौ । तदनु ससङ्घो नृपो देवपत्तने श्रीचन्द्रप्रजयात्रां चकार । तत्रापि जगरिन्मालां जग्राह । तदा राजा तं श्राछ पाच रत्नप्राप्तिस्वरूपं । स पाह-"मधुमतीपुर्या लाप्राग्वाटीयवंश्येन हंसेन मत्पित्रा प्रान्तसमये मम प्रोक्तं-'एतेषु पञ्चसु रत्नेषु रत्नत्रयमिदं सिझगिरिरैव तदेवपत्तनेषु क्रमाद्देयं, नवता च येन स्वनिर्वाहः कार्यः', तघचसेदं पुण्यं मया कृतं, अधुना महासङ्के || मिलिते शेषमात्मसत्कं रत्नपयं श्रीसङ्घस्वामिनस्तव नवतु"इत्युक्त्वा राज्ञः हस्तपद्मे मुक्तवान् । नृपस्ते वीक्ष्य विस्मितः प्राह "धन्यस्त्वं श्राधकोटीर प्रथम पुण्यकारिणः । ऐन्धपदं यदेवं त्वं प्राप्तस्तीर्थत्रयेऽप्यसौ ॥१॥" | इत्यादि स्तुत्वा स्वार्धासने निवेश्य सुवर्णादिभिः सत्कृत्य सार्धकोटिमितं धनं दापयित्वा रत्नधयं गृहीतं। ॥ ४॥ ___JainEducation International 2017 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy