SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ जं चिय विहिणा लिहियं, तं चिय परिणमइ सयखखोयस्स। श्य जाणेविय धीरा, विहुरेऽवि न कायरा इंति ॥१॥ एषा गाथा दिनारसहस्रेण देया" । ततो गृहीत्वा गतश्चतुष्पथे । धनदत्तेन वाचयित्वा दिनारसहस्रं || त दत्त्वा गृहीता । तत्पित्रा ज्ञातं । निष्कासितो गृहात् । तत उत्तरदिशं गतो मार्गे चौरैर्गृहीतः, वणजार काणां दत्तो मूटयेन । तैः पार्श्वकूले विक्रीतः, तत्र रुधिरकृते पानितो (त्वष्टः) गृहीतं रुधिरं, जातो निश्चे-11 तनः। रुधिरखरण्टितत्वाद्गृहीतो नारएमः, उत्पाठ्य स्वर्णपीपे मुक्तः। सर्वत्र गाथार्थ विचार्य सुखं जीवति। तत्र रात्रावरणिकाष्ठादिनिरग्निमुत्पाद्य तापितः । प्रातरेकत्र जूमौ हेम दृष्टं । तत्रेष्टिका निजनामाकिताः पातिताः। अष्टौ सहस्राः पञ्चाधिकाः सङ्घाटकाः कृताः । इतश्च तत्र प्रवहणिका जलार्थ समायाताः । तैः| पृष्टः-"कथं त्वमत्र नोः । तेनोक्तं-मदीयानि सुवर्णेष्टिकारत्नानि नाटकेन गृहाण, चतुर्थाशं दास्ये, नौस्वामिना प्रवहणे सर्व दिप्तं । ततो विश्वास्य कूपे पातितो लोजान्नौस्वामिना । तत्र कूपान्तः सोपानपतिदृष्टा । गतस्तेन पथा । दृष्टं शून्यं पुरं । तत्र चक्रेश्वरीदेवीचैत्यं रम्यं वीदय गतो मध्ये । वन्दिता, 81 हा पूजिता । जक्तितुष्टया देव्या रत्नपञ्चकं दत्तं-एकेन सौलाग्य, दितीयेन रोगोछेदः, तृतीयमापदक, चतुर्थ विषापहं, पञ्चमं लक्ष्मीदायकं । ततः पुरमध्ये गतः, परं निर्मानुषं । ततो गतो धवलगृहस्योपरि। तत्रैका कन्या दृष्टा । तया कृतं स्वागतं । तेन पुरशून्यादिहेतुं पृष्टा साऽऽह-श्रीतिलकपुरे महेन्यो राजा मम पिता । एकदा शत्रुजिर्वेष्टितं नगरं । रात्रौ व्यन्तर एकः समेतः । राज्ञोतं-"कस्त्वं । 6-55-55- 56%-कब-ब्दक व. __JainEducation Intemational 2010_4A For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy